पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
वैराग्यशतके

वैराग्यशतकेविनश्यति । कालक्रमेणायुः क्षयो भवतीत्यर्थः ॐ क्षि क्षय' इत्य- स्माद्धातोः कर्तरि लट् । तथापि । सोऽयं न ज्ञायत इत्याह - बह - वोऽनेके - ये कार्यभाराः देहगेहादिनिमित्तकर्तव्यार्थपरम्परा: - तैर्गुरुभिर्गरिष्ठै ; र्व्यापारैर्जीवनोपायोद्योगैः । कालोऽपि जीवितक्ष- यकरसमयोऽपि । न ज्ञायते कार्यशतपर्याकुलव्यापारपारवश्यान्नाव - बुध्यत इत्यर्थः । तथा । जन्मजराविपत्तिमरणम् - उत्पत्ति जराव - स्थाविपन्निधनानीत्यर्थः 'सर्वो द्वन्द्वो विमाषैकवद्भवती' त्येकव . द्भावः । दृष्ट्वा । त्रासो भीतिश्च नोत्पद्यते नोदेति । किंतु जगत्स - र्वोऽपि लोकः। मोहमयीमज्ञानप्रचुरो बुद्धिविपर्यासकारिणीमिति यावत्, * प्राचुर्य मयट् - ट्त्त्वात् ङीप् - नि. ' प्रमादोऽनवधान - ते ' त्यमरः । मदिरा मधं-तां । पीत्वा निषेव्य । उन्मत्तभूतं क्षीब- कल्पं - विवेकशून्यमिति यावत् । भवतीति शेषः : कालेनैव प्रमादं प्रापितोऽयं लोकः कथंकार मेतन्महिमानं ज्ञास्यतीति भावः ।।

 एतदादि श्लोकपञ्चकं शार्दूलविक्रीडितम् ॥

रात्रिस्सैव पुनस्सएव दिवसो मत्वा मुधा जन्तवो
धावन्स्युद्यमिन स्तथैव निभृतप्रारब्धतत्तत्क्रिया ।
व्यापारैः पुनरुक्तमुक्तविषयैरेवंविधेनामुना
संसारेण कदर्थिता वयमहो मोहान्न लजामहे
।। ४४

 व्या.-उक्तमेवार्थं भङ्गयन्तरेणाह - रात्रिरिति..--रात्रि रियं प्रवर्तमाना रजनी । सैव पुनः गतरात्रिसदृश्येवेत्यर्थः - पुनश्शब्दो वाक्यालङ्कारे - अथवा रात्रिः पुनः भूयोऽपि। सैव गतरात्रिरेव - नैतद्भेदो विज्ञायत इति भावः। तथा दिवसः अहस्स पुनस्स एव