पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६९
कालमहिमांनुवर्णनम्


'दळविदळन'इति धातोः पूर्ववल्ल्युट् । खङ्गाग्रैः । यशः कीर्तिः । नाकं स्वर्गं - नि. 'स्वर्गान्तरिक्षयो र्नाक इ' त्यमरः । न नीतं न प्रापितं क्षत्रधर्मेण लोकान्तरश्लाघनीयकीर्तिरपि न संपादितेत्यर्थः - यथा लोके प्रासादाद्यन्नतस्थानं प्रापणीयं वस्तु वेणुदण्डाग्रादिना प्रापयन्ति तद्वदिति ध्वनिः • अथवा - खगाग्रैः । खड्गधाराभिस्साधने । र्यानि करिकुम्भपीठानां दळनानि विदारणानि - तैर्हेतुभिः - शत्रुसे - नादन्तिनिवहारुन्तुदखड्गप्रहारैरित्यर्थः । यशः नाकं न नीतं - “कीर्तिं स्वर्गफलामाहुरासंसारं विपश्चित ' इत्यादिवचनैः स्वर्गसाध- नत्वेन निवेदिताऽपि कीर्तिर्न संपादिता - ततस्तत्साध्यफललामो न जात इति भावः । अत्र क्षितितले ' किं जन्मकीर्ति विने' ति वध- 'नाजन्मसाफल्यार्थम् । कीर्तेः पृथमुख्यत्वेन संपादनीयत्वादानुषङ्गि- कफलकत्वात्साधनाम्तरत्वात्स्वर्ग मात्रसाधकत्वाच्च स्वर्गद्वारकवाट - पाटनपटु र्धर्मोऽपि नोपार्जित ' इत्यनेन नपौनरुक्त्यमित्यवगन्तव्यं । नाकं न नीतं यशः' इत्यत्र के नीवह्योर्न 'इति वचनाद्दिकर्मकान्न- यतेः कर्मणि क्तप्रत्ययः - अत एव यशसः प्रथमान्तस्य प्रधानकर्म - त्वम् - अन्यत्र · अकथितं ' चेति -

प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणां।
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः
' in

 इति वचनात् । तथा चन्द्रोदये चन्द्रोदयसमये। कान्तायाः प्रिय - तमायाः - कोमलो मृदुलो - यः - पल्लवाधरः किसलयकल्पाघरोष्ठः - तस्य - रसः अधरामृतमित्यर्थः । न पीतः नास्वादितः - नि. तिक्तादौ चामृते चैव निर्यासे पारदे ध्वनौ - रस ' इति शब्दार्णवे-