पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
वैराग्यशतके


 शार्दूलविक्रीडितं वृत्तम् ॥

अर्थानामीशिषे त्वं वयमपि च गिरा मीश्महे यावदर्थं
शूरस्त्वं वादिदयेव्युपशमनविधावक्षयं पाटवं नः !
सेवन्ते त्वां धनाढ्या मतिमलहतये मामपि श्रोतुकामा-
मय्यप्यास्था न ते चेत्त्वयि मम नितरामेष राजन्ननास्था

 व्या...---उक्तमेवार्थं भङ्ग्यन्तरेणाह - अर्थानामिति.-त्व मर्थानां धनाना मीशिषे ईश्वरो भवसि तथा वयमपि । च यावा - नर्थो यावदर्थं । यावदभिधेयं यथा तथेत्यर्थः यावदवधारण' इत्य व्ययीभावः - नि. ' अर्थोऽभिधैयरैवस्तुप्रयोजननिवृत्तिष्वि' त्यमरः । गिरां शास्त्रवचनाना मीश्महे - अशेषशास्त्रविशेषार्थानां प्रभवाम इत्यर्थः । 'विग्रहे 'इति पाठे गिरां यावदर्थ मशेषविशेषार्थानित्यर्थः- विद्महे जानीमहे । तथा । त्वं । शूरः शौर्यवान्-रिपुदमन इति शेषः । तथा । नोऽस्माकं। वादिदर्पव्युपशमनविधौ प्रतिवादि गर्व निर्वापण- विधाने - नि. 'विधिर्विधाने दैवे चे'त्यमरः। अक्षयमविनाशि। पाटवं सामर्थ्यमस्तीति शेषः। त्वां। धनाढ्या धनस्वामिनः - नि. ' इभ्य आढचो धनी स्वामी ' त्यमरः । सेवन्ते भजन्ते- तदविना - शार्थं तदभिवृद्ध्यर्थं चेति भावः - यद्वा धनाढ्या धनाढ्यत्वाभि - लाषिन: - राजसेवया धनसंपादनेच्छव इत्यर्थः - स्वां सेवन्ते। माम प्यस्मानपीत्यर्थः । मतिमलहत्तये बुद्धिजाडयनिवृत्त्यर्थे ।

। यस्तु पर्यटते देशान् यस्तु सेवेत पण्डितान् ।
। तस्य विस्तारिता बुद्धि स्तैलबिन्दुरिवाम्भसि

इति वचनादिति भावः । यद्वा - मतिमलानि रागद्वेषादयः - तेषां