पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२०
वैराग्यशतके


 व्या.--नन्वत्यन्तसौख्यावहत्वेन प्रसिद्धं त्रैलोक्यराज्यं निषिध्य कौपीनादिसंपत्तेरेवोत्तमत्वं प्रतिपादितं - तदसत्-यतस्तस्यै - वात्यन्तप्रलोभकत्वादित्याशक्यं - मनस्विनस्तावदेवतादेवाप्रलो . भकं किंतु ब्रह्माण्डमपि तत्राकिंचित्करमेवेति सदृष्टान्त माह - ब्रह्मा- ण्डमिति.---मण्डलीमात्रं बिम्बमात्रं - घटादिवदियत्तया परिच्छिन्न- मित्यर्थः ' मण्डलीभूत मि' ति वा पाठः - तथा अमण्डलं मण्डलं संपद्यमानं मण्डलीभूतम् * अभूततद्भावे च्विः * ऊर्यादिच्विडा- चश्चेति गतिसंज्ञायां * 'कुगतिप्रादय' इति समासः - नि. 'बिम्बोऽस्त्री मण्डलं त्रिष्वि' त्यमरः । ब्रह्माण्डं धतुर्दशभुवनगर्भित- ब्रह्माण्डकटाहः । मनस्विनो धीरस्य । योगिन इत्यर्थः * प्रशंसाया- मिनिः । लोभाय चित्तप्रलोभनाय । किं भवतीति शेषः - न, भवत्ये - 4- किमुत तदेककोणे निलीनं त्रैलोक्यराज्यामिति भावः । तत्र दृष्टा- न्तमाह - अब्धिः समुद्रः शफरीस्कुरितेन मत्स्यविशेषोल्लुण्ठनेन । क्षुब्धः क्षोभितः मथित इति यावत् * क्षुब्धस्वान्ते' त्यादिना निपातः। न जायते खलु - नि. प्रोष्ठी तु शफरी द्वयोरि'त्यमरः - मत्स्योल्लुण्ठनेनाब्धिक्षोभणमिव त्रैलोक्यराज्येन मनस्विमनः प्रलोभन - मित्यर्थः । अतस्तदेवातिसौख्यावहमिति भावः ॥

मातर्लक्ष्मि ! भजस्व कंचिदपरं मत्काक्षिणी मास्म भू-
र्भोगेषु स्पृहयाळवस्तव वशे का निः स्पृहाणामसि । ।
सद्यस्स्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतै-
र्भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ॥ ९३