पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२६
वैराग्यशतके


संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां
तामन्वेषयता प्रयान्ति सततं सर्वे समाप्तिं गुणाः ॥ ९७

 व्या.--अथ हिंसादिराहित्यवृत्तिमाह - हिंसेति..--हिं - सया अन्योपतापकवधादिभिः - शून्यं रहितं । अयत्नेन यत्नं विना - लभ्यं प्राप्यम् । अशनमन्नं - नि. 'भिस्सा खी भक्तमन्धोऽन्न मि' त्यमरः । धात्रा चित्रविचित्रसृष्टिकर्त्रा ब्रह्मणा व्यालानां सर्पाणां - नि. 'व्यालो दुष्टगजे सर्पे' इति विश्वः । मरुता वायुना । कल्पितं निर्मितं । पशवः गोप्रभृतयः । तृणाङ्कुरान् बालतृणानि - भुञ्जन्तः "सन्तः । स्थलीशायिनः अकृत्रिमप्रदेशे शयनवन्त स्तुष्टा स्संतुष्टाः। संसारः पुत्रमित्रकळत्रादिधारावाहिरूपा संसृतिः - स एव अर्णवः - तस्य लङ्घने अतिक्रमणे - क्षमा - धीः येषां तेषां । नृणां जनानां । यथा तरणिद्वारा समुद्रं तरन्ति तथा ज्ञानद्वारा संसारं तरन्ती - त्यर्थः । सावृत्तिः पूर्वोक्तप्रसिद्धजीवनं। कृता निर्मिता - ब्रह्मणे - त्यर्थः । तां वृत्तिं । अन्वेषयतां मार्गमाणानां - निरस्तरजस्तमोजनि - तदोषाणां । सर्वे गुणाः सततं सर्वदा । समाप्तिं नाशं । प्रयान्ति - प्राप्नुवन्ति ।।

'यो मे गर्भगतस्यापि वृत्तिं कल्पितवान्प्रभुः।
शेषवृत्तिविधानाय सुप्तः किन्नु मृतोऽपि वा।

इति वचनरीत्या वृत्तिकल्पने जागरूकस्सन् भगवान वर्तत इति' मत्वा हिंसादिराहित्येन वृत्ति कुर्वन् यदृच्छया संप्राप्तद्रव्येण तुष्टस्सन् यत्र कुत्रवा वसन् रजस्तमोदोषैः अलिप्तस्सन् योगी सर्वदा आत्मा - नुसंधानं कुर्वन् स्थातव्य इत्याशयः ॥ .