पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
मानशौर्यपद्धतिः

दहन श्शिलासंघर्षणजनितवह्नि स्तस्योद्गारै निस्सरणैः • गुरुभिः दुस्सहैः। समदेन सदर्पण • मघवता देवेन्द्रेण - मुक्तस्य प्रयुक्तस्य कुलिशस्य वज्रायुधस्य - प्रहारै विदारणैः । प्राणोच्छेदो मरणमित्यर्थः। वरं मनाक्प्रियम् - नि.- देवाद्वृते वरः श्रेष्ठ त्रिषु क्लीबं मनाक्प्रिय' इत्यमरः। कुतः। अह हेति खेदातिशयद्योतनार्थोऽनुकरणशब्दः। पितरि हिमवति। क्लेशेन वज्रप्रहार जनितदुःखेन - विवशे विह्वले सति। असावद्याऽप्युपलभ्यमानः। पयसां पत्यु समुद्रस्य - अ त्रासमासत्वेन घिसंज्ञाभावात् ख्यत्यात्परस्ये'ति कृतयणादेशा त्तिशब्दात्परस्य ङसोऽकारस्य उकारादेशः। पयसि सलिले संपातः प्रवेशः - निजप्रागसंरक्षणार्थं निमज्यावस्थानमित्यर्थः । उचितो न्याय्यो। न च न भवति हि। अस्यैवेति शेषः । यतो मानशौर्य संपन्नस्य पुंसः स्वप्राणमात्रपरित्राणतत्परतया क्वचिन्निलीयाव- स्थान मेवात्यन्तायशस्करम्। किमुत पितरि क्लेशविवश; अतः प्राण- परित्यागेनापि मानशौर्य एव प्रतिष्ठापनीये। अन्यथा महानप- वांदस्स्यादिति भावः। अत्रोद्गारशब्दस्य गौणत्वा न्नग्राम्यतादोषः । प्रत्युत सौन्दर्यातिशयमेवापादयति । तदुक्तं दण्ड्याघार्यैः ।।

“निष्ठ्यतोद्गीर्ण वान्तादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दर मन्यत्र ग्राम्यकक्ष्यां विगाहते" ।।

इति पुरा किल भूमण्डलोपद्रवकारिणां पर्वताना कोपवशात्पक्ष क्छेदोद्यते शक्रे भयविह्वलो मैनाकः समुद्रमध्ये निमज्ज्यातिष्ठ दिति पौराणिको कथाऽत्रानुसंधेया ॥
शिखरिणी वृत्तम् ॥