पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/४

पुटमेतत् सुपुष्टितम्
नीतिशतके

हित्वा मोहं स्वकान्तास्वतिविमलधिया तं निषेव्यात्तभव्यो
योगीन्द्रो भर्तृहर्याह्वय इह कुरुतेऽद्यापि विद्याविलासम् ॥

सोऽहमेतत्प्रणीतायाः सुभाषितकृतेः कृती।
कुर्वे सहृदयानन्दिन्याख्यां व्याख्यां सतां मुदे ॥

व्याकुर्वन्ति निबद्धगौरवभयान्नैव स्फुटं युक्तिभि-
र्ये तेऽध्येतृजनप्रतारणपराः का नैपुणी वा ततः ?।
वैखर्या वचसां कवीशहृदयं प्रख्यापयन्नन्वय-
द्वारै वाहमिहाखिलं प्रविवृणोम्युक्तिव्रजोज्जृम्भितम् ॥




 इह खलु तत्रभवानशेषविशेषसारपारदृश्वा विश्वातिशायि-गुणगरिमावतारो भर्तृहरिनामा महायोगीश्वरो निजयोगमहिमानु- सारेण करतलामलकीकृताखिलविरिञ्चिप्रपञ्चस्तृणकणमिव जगज्जाल- मालोकयन् परमकारुणिको लोकव्यवहारपरिज्ञानखिन्नान्तःकरणः लोकानुजिघृक्षया नीतिशृङ्गारवैराग्यवर्णनप्रख्यं सुभाषितत्रिशत्याख्यं कंचित् प्रबन्धं प्रारंभमाणस्तत्परिपन्थिनिर्मन्थनद्वारा परिसमाप्ति- प्रचयगमनलक्षणं फलमाशासानः शिष्टाचारपरिप्राप्तिविशिष्टपरज्यो- तीरूपेष्टदेवतानमस्काराकारं मङ्गळमादौ निबध्नाति ॥

दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥

 व्या.-दिशः प्राच्यादिदिक्प्रदेशाः - कालाः भूतभविष्य- द्वर्तमानरूपाः - आदिशब्दसंगृहीतानि वस्तूनि - तथा च दिक्काला