पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
नीतिशतके

इति वचनादिति भावः; यतियोंगी। सगात्समागमानश्यति - सङ्गस्य कामक्रोधादिहेतुत्वात् - तदुत्पत्तौ भ्रष्टयोगो भवतीत्यर्थः--

“सङ्गात्संजायते कामः कामाक्रोधोऽभिजायते।
क्रोधाद्भवति संमोहः सम्मोहात् स्मृतिविभ्रमः ॥"

इति गीतावचनादिति भावः; सुतो लालनान्नश्यति गुणहीनो भवति-

“लालनाद्बहवो दोषास्ताडनाद्बवहवो गुणाः ।
तस्मात्पुत्रं व शिष्यं व ताडपेन्न तु लालयेत् ॥

इति न्यायादिति भावः: विप्रो ब्राह्मणोऽनध्ययनात्। नश्यति नीचो भवति ॥

"वेदवेदाङ्गतत्त्वज्ञो विग्रस्सर्वत्र पूज्यते ।
अनधीतश्रुतिर्विप्रः सभामध्ये न शोभते ॥"

इति ; कुलं वंशः। कुतनयात्कुपुत्रानश्यति--

"कोटरान्तर्भवो वह्निस्तरुमेव दहिष्यति ।
कुपुत्रस्तु कुले जातः स्वकुलं नाशयेत्परम् ॥"

इति न्यायात् ; शीलं सत्स्वभावः । खलोपासना जनसमागमान्न - श्यति - तेषामत्यन्तानर्थमूलकत्वादिति भावः-

" छादयित्वाऽऽत्मभावं हि धरन्ति शठबुद्धयः ।
प्रहरन्ति च रन्ध्रेषु साऽतर्थस्सुमहान्भवएत् ।।"

इति वाक्यात् ; ह्रीर्जुगु र्जुगुप्सितकर्माचरणानिवृत्तिः । मद्यात् मद्यपानां पश्यति ॥

"अयुक्तं बहु भाषन्ते यत्र कुत्रापि शेरते ।
. नग्ना विक्षिप्य गात्राणि ते जाल्मा इव मद्यपाः ॥"