पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
नीतिशतके

असुकरमकर्तव्यं - न त्वापत्काले नास्ति मर्यादे 'ति न्यायात्सुकरं - तस्यैवैहिकामुप्मिकफलदत्वादिति भावः * ईषद्दुरि'त्यादिना खल् प्रत्ययः - ततो नञ् समासः । असन्तः कुहकास्तु । नाभ्यर्थ्याः कस्मिंश्चिद्विषयेऽपि न प्रार्थनीयाः - किंतु सन्त एव - तेषामुपेक्ष्यत्वा- दिति भावः । यद्यपि न पादादौ खल्वादय' इत्याह वामनः - तथाऽपि कविप्रौढ्या तु शब्दस्य पादादौ प्रयोगः। सुहदपि प्राण प्रियबन्धुरपि किमुतान्यइति भावः * ' सुहृद्दुर्हृदौ मित्रामिवयो' रिति निपातनात्साधुः। कृशधनः धनहीनश्चेत् । न याच्यः याचितुं न योग्यः - धनादिकमिति शेषः - किंतु धनपरिपूर्ण एव • तथा- विधयाच्ञाया अनुचितत्वादिति भावः। विपद्यनर्थसंकटेऽप्युच्चैः धैर्य महाधैर्य न तु भयविह्वलत्वं 'आपत्स्वप्यविलुप्तधैर्यनिलयाः' विपदि धैर्यमथाभ्युदये क्षमे 'ति चोक्तत्वादिति भावः। महतां पूज्यानामनु- विधेयमनुकूलं। पदं व्यवसितं च - नत्वननुकूलं पदम् । तथाभूतस्यैव श्लाध्यत्वादिति भावः - नि-'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रि वस्तुष्वि 'त्यभिधानात्। इतादेमतत्। विषममसाधारणतया दुष्कर- मसिधाराव्रतमस्यभिचरितव्रतं। सतां सत्पुरुषाणां। केनोद्दिष्टमुप- दिष्टं - न केनापीत्यर्थः - स्वतस्सिद्धत्वादिति भावः। अत्रासिधारा- वन्निशितत्वादसिधारासंचारवत्सावधानेनैकाग्रतया विधेयत्वाद्वा असि- धाराव्रतं - यद्वा असिधारया व्यवहरतां व्रतं वीरव्रतमित्यर्थः - अथवा -

"युवा युवत्या सार्धं यन्मुग्धभर्तृवदाचरेत् ।
अन्तर्निवृत्तसङ्गस्यादसिधाराव्रंतं स्मृतम् ॥"

इत्युक्तमित्यवधेयम् । शिखरिणीवृत्तम् ।।