पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
सुजनपद्धतिः


प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः
प्रियं कृत्वा पौन सदसि कथनं चाप्युपकृतेः ।
अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथा:
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।। ५८ ।।

 व्या.----प्रदानमिति.----प्रच्छन्नं प्रदानं गुप्तदानं - न तु प्रकाशं - तथाभूतस्य दानस्य महाफलश्रवणादिति भावः। गृहं निजम- न्दिरं प्रत्युपगते सति अर्थिनीतिशेषः। संभ्रमविधिः प्रत्युत्था नाभिवादनादिसत्वरव्यापारविधानं ध न तु वैमुख्यं - तस्यैव शास्त्रोदिताचारत्वादिति भावः - प्रियं तदभीष्टं - कृत्वा । मौनं तूष्णी- भाव श्चापरिकीर्तनमिति यावत् - न तु प्रकटनं - कृतस्यपरिकीर्तनं । 'नदत्वा परिकीर्तये'दिति मनुस्मरणादिति भावः । सदसि राजविद्वत्सभायामुपकृतेः। कथनं परोपकारप्रख्यापनं च - न तु तत्र तूष्णी शीलत्वम् - अन्यथा कृतब्नत्वप्रसङ्गादिति भावः । लक्ष्म्यां संपत्त्यामनुत्सेको गर्वराहित्यं - न तु मदान्धत्वं - 'संपत्स्वनुत्से किन' इत्युक्तत्वादिति भावः। निरभिभवसाराः । अनिन्दापराः परकथाः पुरुषान्तरप्रसङ्गाश्च - न तु गर्हणपराः - 'आत्मप्रशंसां परगर्हामपि च वर्जये"दित्यादिस्मरणात् । सतामित्यादि। वृत्तं च पूर्ववत् ॥

सन्तप्तायसि संस्थितस्य पयसो नामापि न श्रूयते
मुक्ताकारतया तदेव नलिनीपत्त्रस्थितं दृश्यते ।
अन्तस्सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते
प्रायेणाघनमध्यसोत्तमजुषामेवंविधा वृत्तयः ॥ ५९ ॥