पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
सुजनपद्धतिः

श्रीणयेत् संतोषयेत् के 'प्रीञ् तर्पण' इत्यस्माद्धातोश्चौरादिकाण्णिचि लिङ्। * 'धूञ् प्रीञोर्नुग्वक्तव्य' इति नुगागमः । स पुत्रः 'पुन्नाम्नो नरकात्त्रायत' इति व्युत्पन्न इति पुत्रशब्दवाच्यः न तूत्पन्नमात्रः ॥

"जीवतोर्वाक्यकरणात् प्रत्यब्दं भूरिभोजनात् ।
गयायां पिण्डदानेन त्रिभिः पुत्रस्य पुत्रता ॥"

इति स्मरणात् ॥ यद्भर्तुः पत्युः। हितमिच्छति भयभक्तिभ्यां हिताचरणतत्परं भवति - तदेव। कलत्रं भार्या - न तु यादृच्छिकं - पतिभक्तिपरा साध्वी शान्ता सासत्यभाषिणीति पतिव्रताधर्मत्वात् - नि- कळत्रं श्रोणि- भार्ययोर' त्यमरः । यदापदि अनर्थसंकटे। सुखे संपदि च। सम- क्रियमविषमाचारमित्यर्थः - तुल्यवृत्ति । तदेव मित्रं सुहन - नत्वाप- त्संपदोः त्यागानुवर्तनतत्परम् - ___ 'आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः । इति वक्ष्यमाणत्वादेतत्त्रयमुक्तसत्पुत्रादित्रितयं । जगति भुवि। पुण्यकृतो धन्याः लभन्ते प्रामुवंति - न त्वकृतसु कृता इत्यर्थः । एवंविधत्रितयलाभस्य महापुण्यफलत्वादिति भावः - बसन्ततिलकावृत्तम् ॥

नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान्गुणान्ख्या पयन्तः
स्वार्थान्संपादयन्तो विततपृथुतरारम्भयत्नाः परार्थे ।
क्षान्त्यैवाक्षेपलक्षाक्षरमुखरमुखान्दुर्जनान्दुःखयन्तः
सन्तस्साश्चर्यचयों जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥