पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
॥ परोपकारपद्धतिः ॥

भवन्ति नम्रास्तरवः फलोद्गभै
र्नवान्बुभिर्दूर विलम्बिनो घनाः ।
अनुद्धतास्सत्पुरुषास्समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ॥ ६२ ॥

 व्या.--अथ सौजन्यस्य परोपकारफलकत्वात्तनिरूपणान- न्तरं परोपकारपद्धति वर्गयति भवन्तीति-तरवः पनसरसालादिवृक्षाः । फलोद्गमैः फलभारैः। नत्राः अवनता भवन्ति । धना मेघाः । नवाम्बुभिर्नूतनोदकैरुपलक्षितासन्तः। दूरविलम्बिनस्सर्वत्र प्रवर्ष- णार्थमन्तरिक्षसंचारिणो भवन्ति। सत्पुरुषास्समृद्धिभिरुपलक्षिता अपि । अनुद्धता अनुचण्डा भवन्ति - तीक्ष्णम्वभावा न भवन्ती- त्यर्थः - 'अनर्थिता' इति पाठे - अयाचिता भवन्ति - याच्ञां विनैव परहितमाचरन्तीत्यर्थः तथा एव उक्तनिजनम्रत्वादिव्यव हारः - परोपकारिणां परहिताचरणतत्पराणां। स्वभावो निसर्ग- सिद्ध एव न त्वाहार्यक इत्यर्थः : महान्तो हि परोपकारार्थक्लेशं क्लेशत्वेन न गणयन्ति - तेषां तस्य स्वाभाव्यादिति भावः । तदुक्तं-

"परोपकाराय फलन्ति वृक्षाः परोपकाराय वदन्ति नद्यः ।
परोपकाराय चरन्ति गावः परोपकारार्थमिदं शरीरम्" ।।

इति । अर्थान्तरन्यासोऽलंकारः । वंशस्थवृत्तम् - 'जतौ तु वंशस्थ- मुदीरितं जरौ' ।

श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कंणेन ।
विभाति कायः करुणापराणां परोपकारेण न चन्दनेन ॥६३॥