पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
नीतिशतके

कीर्तिनिर्वहणे प्रयत्नं कुर्वित्यर्थः - अन्यथा 'क्षितितले किं जन्म कीर्तिं विने'ति वचनान्जीवन्मृतत्त्वापत्तिस्यादिति भावः । दुःखिते संजातदुःस्वेयुः भूतेष्वित्यर्थः । तारकादित्वादितच् - जातावेकवचनम्। , दयां दुःखप्रहाणेच्छालक्षणाम् । कुरु 'दुःखिषु करुणे’ति शास्त्रानु- । रोधाद्विधेहि - अन्यथा चित्तशुद्ध्यसंभवादिति भावः । एतत्सर्व तृष्णाच्छेदादिकम् । सतां सज्जनानां चेष्टितं व्यापारः। यदि सौजन्ययशःकामी तदैवं प्रवर्तस्व अन्यथा पुरुषार्थलाभासंभवादिति भावः ॥

मनसि वचसि काये पुण्यपीयूषपूर्णा
स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहदिं विकसन्तः सन्ति सन्तः कियन्तः ॥ ७१ ॥

 व्या..--ईदृशा विरळा एवेति निगमयति - मनसीति-- मनसि वचसि काये मनोवाक्कायेषु । पुण्यमेव - पीयूपममृतं • तेन पूर्णाः - करणत्रितयेनापि सत्कर्माचरणतत्पराइत्यर्थः । नि.-'पीयूष- ममृतं सुधे'त्यमरः, त्रयाणां भुवनानां समाहारत्रिभुवनं - लक्षणया त्रिभुवनस्थजनानित्यर्थः * 'तद्धितार्थे त्यादिना समासः * पात्रा- दिवाम्न स्त्रीत्वम् । उपकारश्रेणिभिर्हिताचरणपरम्परामिः। प्रीण- यन्तस्संतोषयन्तः । ’प्रीञ्प्रीण’ इति धातोश्चोरादिकाण्णिचि शतृप्रत्ययः। ’धूञ्त्रीञार्नुग्वक्तत्र्य ' इतिनुगागमः। परेषां गुणपरमाणू- नत्यल्पगुणानपीत्यर्थः - यतोऽणुर्नास्ति स परमाणुरित्याहुः । पर्वतीकृत्य महत्तरान कृत्वा । अभूततद्भावे च्विः। 'ऊर्यादिच्विडाचश्चेति