पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१००

पुटमेतत् सुपुष्टितम्
८२
काव्यमाला ।

धीराधीरा तु वक्रोक्त्या सबाष्पं वदति प्रियम् ।
युवा कान्तश्च रागी त्वमित्युक्त्वाश्रु मुमोच सा ।
प्रौढा धीरा तु चातुर्यात्खेदयेद्वल्लभं रुषा ॥
जहौ प्रत्युद्गमात्तल्पं सागसं प्रियमीक्ष्य सा ॥ ३३ ॥
संतर्ज्य निष्ठुरं रोषादधीरा ताडयेत्प्रियम् ।
दृष्ट्वा कृतागसं कान्तमबध्नात्पुष्पमालया ।
धीराधीरा तु संतर्ज्य रत्यौदास्यं भजेत्प्रिये ॥
तल्पान्निष्कासयामास दयितं कलितागसम् ॥ ३४ ॥
स्नेहाधिक्यवती ज्येष्ठा भर्तर्यूना कनिष्ठिका ।
नेत्रे निमील्य कस्याश्चिच्चुम्बत्यन्यां रहः प्रियः ।
परकीया त्वप्रकटीकृतान्यपुरुषस्पृहा ॥
वसन्तवनसंपत्तिमीदृशीं वीक्ष्य सुन्दरि ॥ ३५ ॥
मम चित्तं पराधीनं किं वा कर्तुं समीहते ।
मृषोक्तिः साहसं चैव गोपनं च प्रतारणम् ।
संकेतचेष्टाचातुर्यं परकीयागुणा मताः ॥
तत्र कन्या त्वनूढा स्यात्सोत्कण्ठा पितृपालिता ।
कन्या सौधात्प्रेक्षते तमलसा लोलवीक्षणैः ॥ ३६ ॥
परोढा तु परेणोढा गुप्तान्यपुरुषस्पृहा ॥
सखि कुञ्जं निरीक्ष्येदं परस्मिन्रज्यते मनः ।
सामान्यां धनिकोदारजनेष्वेवानुरागिणी ।
आढ्योऽत्युदारः कान्तोऽयमेनमुत्कण्ठते मनः ॥ ३७ ॥
मृषानुरागो मात्सर्यं रतितत्रप्रगल्भता ॥
प्रायो चित्तादिलाषाद्याः सामान्याया गुणा मताः ।
प्रियोपलालिता नित्यं स्वाधीनपतिका मता ॥
हृदापि न स्मरत्यन्यां मां विना दयितो मम ।
अस्यास्तु चेष्टाः कथिताः स्मरपूजामहोत्सवः ।
वनकेली जलक्रीडा कुसुमापचयादयः ॥