पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१०५

पुटमेतत् सुपुष्टितम्
८.शुद्धबिन्दुः]
८७
मन्दारमरन्दचम्पूः ।

कलाप्रयोगे चातुर्ये सखीष्वाचार्यतां गता ॥ ५२ ॥
प्रियानुकरणं लीलावाग्भिर्गत्यादिचेष्टितैः ॥
मनोवाक्कायचेष्टाभिस्त्वामेवानुकरोति सा ।
तात्कालिको विकारस्तु विलासः प्रियदर्शनात् ।
मां विलोक्यातनोदङ्गभङ्गमुन्नमितस्तनम् ॥ ५३ ॥
विच्छित्तिरतिरम्यत्वमत्यल्पैरपि भूषणैः ॥

प्राचीनम्--

अधरे नववीटिकानुरागो नयने कज्जलमुज्ज्वलं दुकूलम् ।
इदमाभरणं नितम्बिनीनामितरद्भूषणमङ्गदूषणाय ॥ ५४ ॥

विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ।
कटौ हारं कुचे काञ्चीं कृत्वा तं द्रष्टुमुत्वरा ।
रोषाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् ॥
गृहीते हरिणा चादौ कुञ्जे राधाकुचांशुके ॥ ५५ ॥
हसति भ्रुकुटीं धत्ते मुहुर्नृत्यति वेपते ।
मोट्टायितं मिषादिष्टकथादौ भावसूचनम् ।
व्याजात्कुतोऽपि कान्तस्य प्रस्तावे सस्मितानना ॥ ५६ ॥
संमर्देऽपि सुखाधिक्यं रतौ कुट्टमितं मतम् ॥
मुदमाप प्रियकृतैर्नखदन्तक्षतादिभिः ।
मनाक्प्रियकथालापे बिब्बोकोऽनादरक्रिया ।
भुग्नभ्रु नमयत्यास्यं निशम्य प्रेयसः कथाम् ।
सुकुमाराङ्गविन्यासो ललितं परिकीर्तितम् ॥
कलक्वणितमञ्जीरं याति सा मदमन्थरम् ॥ ५७ ॥
गाम्भीर्यभङ्गभयजं संभ्रमं चकितं विदुः ।

आलोकयन्ती विजने नखक्षतं कृत्वा कुचं त्यक्तपटं कराम्बुजे ।
सीत्कुर्वती चापि मुहुर्मदागमे चकार यत्सास्तु तदेव मे सदा ॥ ५८ ॥

विहृतं प्राप्तकार्यस्य वाक्यस्याकथनं ह्रिया ॥