पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/११

एतत् पृष्ठम् परिष्कृतम् अस्ति
 विषयाः । पृष्ठे ।
उदीच्यवृत्तिः २६
प्राच्यवृत्तिः २६
प्रवृत्तकम् २६

वक्त्रप्रकरणम् ।

वक्त्रम् २७
पथ्यावक्त्रम् २७
चपलावक्त्रम् २७
युग्मविपुला २७
तविपुला २७
रविपुला २७
नविपुला २७

द्वितीयबिन्दुः ।

नायकवर्णनम् २८

तृतीयबिन्दुः ।

श्लेषलक्षणम् ३६
सभङ्गश्लेषः ३६
अभङ्गश्लेषः ३६

चतुर्थबिन्दुः ।

यमकलक्षणम् ३९
चित्रप्रकरणम् ४३

पञ्चमबिन्दुः ।

नागबन्धः ५०
पद्मबन्धोऽनुष्टुभि ५१
चतुरङ्गबन्धनिरूपणम् ५४

षष्ठबिन्दुः ।

क्रियागोपनम् ५५
 विषयाः । पृष्ठे ।
कर्तृगोपनम् ५६
कर्मगोपनम् ५७
संबन्धगोपनम् ५७

सप्तमबिन्दुः ।

अभिनयलक्षणम् ५८
नाट्यलक्षणम् ५९
रूपकलक्षणम् ५९
प्रासङ्गिकलक्षणम् ५९
पताकालक्षणम् ६०
जनान्तिकलक्षणम् ६०
रहस्यलक्षणम् ६०
आकाशभाषितलक्षणम् ६०
पताकः ६०
त्रिपताकः ६०
तद्वस्तु पञ्चधा ६०
बीजलक्षणम् ६१
बिन्दुलक्षणम् ६१
पताकालक्षणम् ६१
प्रकरीलक्षणम् ६१
कार्यलक्षणम् ६१
आरब्धकार्यस्य पञ्चावस्था ६१
आरम्भलक्षणम् ६१
यत्नलक्षणम् ६१
प्राप्त्याशा ६१
नियताप्तिलक्षणम् ६१
संधिलक्षणम् ६१

का० म० २