पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/११६

पुटमेतत् सुपुष्टितम्
९८
काव्यमाला ।

इत्यादधाति सा मौनं प्रिये प्राप्ते कृतागसि ।
अश्रु नेत्रोद्भवं वारि दुःखहर्षादिसंभवम् ॥
हृदयं धावति प्राप्तमश्रु कान्तं निवेदितुम् ॥ ३३ ॥
रागभीत्यादिजनितं वेपथुर्गात्रकम्पनम् ॥
लतिकेव चकम्पे सा यामीति प्रेयसोदिता ।
हर्षशोकभयादिभ्यः स्वेदस्त्वङ्गाज्जलोद्गमः ।
स्मरराज्याभिषिक्तेव स्विन्नाङ्गी राधिका बभौ ॥ ३४ ॥
वैवर्ण्यमन्यवर्णत्वं रागदुःखभयादिभिः ॥
कुक्कुटे कुर्वति क्वाणमाननं श्लिष्टयोस्तयोः ।
दिवाकरकराक्रान्तशशिकान्तमिवाभवत् ॥ ३५ ॥
अथो रसाननुभवगोचरत्वं नयन्ति ये ।
प्रयत्नजा देहधर्मा अनुभावाश्च ते मताः ॥
अनुभावा द्विधा प्रोक्ताः शुद्धाभिनेयभेदतः ।
तत्रानारोपिताः शुद्धा अन्त्या आरोपिता नटे ॥
द्विविधाः स्युः पुनर्द्वेधा वाचिकाङ्गिकभेदतः ।
वाग्व्यापारो वाचिकः स्यादङ्गव्यापार आङ्गिकः ॥
स्मितं नेत्रप्रसादश्च प्रमोदो मधुरं वचः ।
कटाक्षश्च भुजाक्षेपो धृतिरास्यप्रसन्नता ॥
इत्याद्यङ्गविकाराः स्युः शृङ्गारे त्वनुभावकाः ।
कुञ्चनं वेषवाक्याङ्गविकारा ओष्ठचालनम् ॥
कपोलनासास्यन्दाद्या हास्ये स्युरनुभावकाः ।
निःश्वासवचनं मोहः संतापः परिदेवनम् ॥
देहाभिघातरुदितदाहाद्याः करुणे रसे ।
नानाप्रहारभ्रुकुटीकराग्रपरिपेषणम् ॥
दन्तोष्ठपीडनशिरःकम्पाद्या रौद्र ईरिताः ।
पराक्रमोत्साहशौर्यवीर्यधैर्यप्रधानकाः ॥