पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१३१

पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
११३
मन्दारमरन्दचम्पूः ।

आर्थी श्रौती च सा द्वेधा ते द्वे च त्रिविधे पुनः ।
समासगे तद्धितगे वाक्यगे इति षड्विधा ॥
चुचुम्ब चन्द्रसदृशं राधिकावदनं हरिः ।
इत्यत्राधर्मोपमा स्यादार्थी प्रोक्ता समासगा ॥ १० ॥
कन्दर्पकल्पमब्जाक्षं मुहुः पश्यति राधिका ।
इत्यत्राधर्मोपमा स्यादार्थी तद्धितगा मता ॥ ११ ॥
दूति बोधय ता कान्तां तुल्यां प्राणैर्ममोक्तिभिः ॥
इत्यत्राधर्मोपमा स्यादार्थी वाक्यगता मता ॥ १२ ॥
राधिकाया मुहुर्भाति विधुबिम्बमिवाननम् ।
इत्यत्रधर्मोपमा स्याच्छ्रौती प्रोक्ता समासगा ॥ १३ ॥
तस्याः पश्य भ्रुवौ भातश्चन्द्रवत्सुन्दरे मुखे ।
इत्यत्राधर्मोपमा स्याच्छ्रौती तद्धितगा मता ॥ १४ ॥
यथा मधुकरः पद्मे तथा कान्तामुखे भवान् ।
इत्यत्राधर्मोपमा स्याच्छ्रौती वाक्यगता मता ॥ १५ ॥
धर्मवाचकलोपे तु तत्र स्यादवधोपमा ।
सा तु कर्मक्यचाधारक्यचालुप्ता क्विपा तथा ॥
कर्तृणमुल्कर्मणमुल्लुप्ताकर्मक्यङेति च ।
समासगेति विबुधैः सप्तधा परिकीर्तिता ॥
विद्रुमीयति तन्नासा मौक्तिकं तेऽधरप्रभा ।
इत्यत्र समता कर्मक्यचा लुप्तावधोपमा ॥ १६ ॥
समाधवा निकुञ्जेऽपि प्रासादीयति राधिका ।
इत्यत्र संमताधारक्यचा लुप्तादधोपमा ॥ १७ ॥
इन्दुबिम्बति ते वक्त्रं कण्ठः कम्बवति प्रिये ।
इत्यत्र विबुधैः प्रोक्ता क्विपा लुप्तावधोपमा ॥ १८ ॥
माननाराचचारे तत्कटाक्षाः संचरन्त्यहो ।
मयीत्यत्र मताकर्तृणमुल्लुप्ता वधोपमा ॥ १९ ॥

१५