पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
 विषयाः । पृष्ठे ।
अपार्थलक्षणम् १७२
दुष्क्रमलक्षणम् १७२
ग्राम्यलक्षणम् १७३
संदिग्धलक्षणम् १७३
नियमच्युतलक्षणम् १७३
साकाङ्क्षलक्षणम् १७३
परुषलक्षणम् १७३
अश्लीललक्षणम् १७३
व्यर्थलक्षणम् १७३
भिन्नलक्षणम् १७३
अनिरूप्यलक्षणम् १७३
अतिमात्रलक्षणम् १७३
निर्हेतुलक्षणम् १७३
अनवीकृतलक्षणम् १७३
अप्रसिद्धोपमलक्षणम् १७४
हीनोपमलक्षणम् १७४
सहचरत्युतलक्षणम् १७४
विरुद्धलक्षणम् १७४
दोषाणामप्यदोषत्वम् १७४
गुणप्रकरणम् १७५
गुणलक्षणम् १७५
गुणभेदकथनम् १७५
ओजोलक्षणम् १७५
माधुर्यादिलक्षणम् १७५
मतान्तरे सप्तैव गुणाः १७६
 विषयाः । पृष्ठे ।
अन्येषामन्तर्भावकथनम् १७६
तत्तद्गुणानां तत्तद्रसनैयत्यम् १७७

शब्दार्थप्रकरणम् ।

वर्णस्वरूपकथनम् १७७
पदभेदकथनम् १७७
वाक्यलक्षणम् १७७
शब्दभेदकथनम् १७७
वाचकलक्षणम् १७७
लाक्षणिकलक्षणम् १७७
व्यञ्जकलक्षणम् १७७
अर्थभेदकथनम् १७७
शब्दवृत्तिभेदकथनम् १७७

अभिधाप्रकरणम् ।

अभिधालक्षणम् १७८
अभिधाभेदकथनम् १७८
रूढिरूढयोर्लक्षणम् १७८
योगयौगिकयोर्लक्षणम् १७८
योगरूढियोगरूढयोर्लक्षणम् १७८

लक्षणाप्रकरणम् ।

लक्षणालक्षणम् १७८
लक्षणाभेदकथनम् १७८
रूढिलक्षणाभेदकथनम् १७८
गौणीलक्षणम् १७८
शुद्धालक्षणम् १७८
फललक्षणाभेदकथनम् १७८
जहल्लक्षणालक्षणम् १७८