पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१४०

पुटमेतत् सुपुष्टितम्
१२२
काव्यमाला ।

वर्ण्यधर्मस्य तत्र स्यात्कैतवापह्नुतिर्मता ॥
शुद्धहेतुविभेदेन द्विविधा सापि कीर्तिता ।
आद्यैकधान्त्या द्विविधा श्लिष्टाश्लिष्टविभेदतः ॥
बिम्बमेव वरीवर्ति राधाया अधरच्छलात् ।
निर्यान्ति कामविशिखाः कान्ताक्ष्यन्तेक्षणच्छलात् ॥ ६८ ॥
नो चेत्तरुणसंक्षोभस्तत्तादृक्षः कथं भवेत् ।
परिस्फुरति पाथोजं कामिनीवदनच्छलात् ।
नो चेत्कथं भवेत्तस्य चुम्बने भ्रमरादरः ॥ ६९ ॥
यथा वा।
इदं कुवलयं भाति जानकीनयनच्छलात् ।
नो चेत्तादृग्रामराजप्रेमपात्रं कथं भवेत् ॥ ७० ॥
अभेदप्रतिपत्त्यङ्गित्वं निषेधस्य चेत्तदा ।
स्यादङ्ग्यपह्नुतिर्द्वेधा छेकभ्रान्तिविभेदतः ॥
वाक्यान्यथायोजनेन निषेधस्तथ्यवस्तुनः ।
शङ्कातोऽन्यस्य चेत्तर्हि छेकापह्नुतिरुच्यते ॥
पाण्याहतोऽपतत्पादे कान्तः कि नहि कन्दुकः ।
निषेधोऽन्यस्य चेद्भ्रान्तिविषयस्य च वस्तुनः ।
स्वकीयवचसा तत्त्वकथनाद्भ्रान्त्यपह्नुतिः ।
सा तु द्विधा केवला च कल्पिता चेति भेदतः ॥
सोच्छ्वासं सहकम्पं ताप बहुलं सखीह न सहेऽहम् ।
कि ज्वरभारो नहि नहि सशरः संनद्धकार्मुकः कामः ॥ ७१॥
नाहं हिमगिरिजापतिरपि रतिहरणे पटुः सुरद्वेषी ।
बाधय तावबलां मा बाधय कि तेन ते यशो भवति ॥ ७२ ॥
तत्त्वाख्यानोपमां केचिद्बभषुः कल्पितामिमाम् ।
(अथोत्प्रेक्षा--)
अवर्ण्यधर्मसंबन्धाद्वर्ण्ये संभावना भवेत् ।
अन्यत्वेन मतोत्प्रेक्षा वाच्या गम्येति सा द्विधा ॥