पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१४३

पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१२५
मन्दारमरन्दचम्पूः ।

लतायां चन्द्रमा भाति भ्रान्ताः पश्यन्ति तं दिवि ॥
(अथ संदेह:--)
विषयी विषयश्चोभौ विषयौ संशयस्य चेत् ।
कविसंमतसादृश्यात्संदेहालंकृतिर्मता ।
शुद्धा निश्चयगर्भेति सा द्वेधा परिकीर्तिता ॥
राधा हैमलता वेयं मालती वा वरानने ।
राधिका किमियं भीता दिवा नायाति सा पुनः ।
मालतीवाधुनैवागाद्गेहं केयं न विद्महे ॥ ७९ ॥
(अथ तुल्ययोगिता--)
वर्ण्यानां वाप्यवर्ण्यानां साम्यं केवलधर्मतः ।
कथ्यते चेत्तत्र तुल्ययोगिता सा त्रिधा मता ॥
शुद्धा हिताहिता चैव समाभा चेति भेदतः ।
शुद्धापि द्विविधा प्रोक्ता वर्ण्यावर्ण्यविभेदतः ॥
पूर्वाचलप्रान्तभाजि स्फुरद्राकानिशाकरे ।
संकुचन्ति सरोजानि स्वैरिणीवदनानि च ॥ ८० ॥
राधिके तव सौन्दर्यं दृष्ट्वा जानीमहे वयम् ॥
कालिन्द्याः कमलायाश्च काषायालम्बनं वरम् ॥ ८१ ॥
हिताहितापि तु हिताहितयोस्तुल्यवर्तनम् ।
श्लिष्टाश्लिष्टविभेदेन सा द्वेधा परिकीर्तिता ॥
अलंकारातियोगं स शत्रोर्मित्त्रस्य चाकरोत् ।
पूजकस्य च्छेदकस्य मन्दारः कटुरेव सः ॥ ८२ ॥
गुणोत्कृष्टैः समीकृत्य समाभा प्रतिपादनम् ।
अनेकवाहिनीयुक्तो नृपो जाड्येन वर्तनात् ।
समुद्रोऽपि भवत्याशु सर्वदा मुखभङ्गवान् ॥ ८३ ॥
(अथ प्रतिवस्तूपमा--)
उपमानोपमेयार्थौ पृथग्वाक्यद्वये यदि ॥
सामान्येन विनिर्दिष्टौ प्रतिवस्तूपमा मता ।
साधर्म्यवैधर्म्यभेदात्सा द्वेधा परिकीर्तिता ॥