पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१४७

पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१२९
मन्दारमरन्दचम्पूः ।

सारूप्यस्य तथा कार्यात्कारणस्य विशेषतः ।
सामान्यस्य विशेषस्य सामान्यात्कारणात्तथा ।
कार्यस्येति च पञ्च स्युः प्रतिपत्तिविभेदतः ॥
प्राचीनम्---
वेलावनाली यदि नीरदाना निषेवते नीरनिषेचनानि ।
गम्भीरता वा बहुनीरता वा तरङ्गिता वा जलधेर्वृथैव ॥ १०५ ॥
कलाहीनोऽभवच्चन्द्रो राधिके ते मुखोदये ।
आलिङ्गनोत्सुकापीयं नवोढा न स्पृशत्यमुम् ॥ १०६ ॥
कामकेलीसमारम्भे लज्जामाप वरानना ।
मुञ्च मुञ्च विभो क्लेशं तद्भर्ता मधुरामगात् ॥ १०७ ॥
(अथ पर्यायोक्तम्--)
प्रकारान्तरमाश्रित्य तद्विवक्षितवस्तुनः ।
सुचारु कथनं यत्र पर्यायोक्तं तदिष्यते ॥
कन्धरायां सैन्धवास्यं बन्धुरं यस्य सुन्दरम् ।
बन्धनच्छेदको भूयाद्बन्धुरानन्दपाथसः ॥ १०८ ॥
(अथ पर्यायोक्तम्--)
प्रस्तुतस्यैव कार्यस्य वर्णनात्प्रस्तुतं तथा ।
कारणं गम्यते तत्रान्यत्पर्यायोक्तमीरितम् ॥
कृष्ण साद्य सनिःश्वासं कृशाङ्गी भुवि लुण्ठति ।
स्वस्याथ वा परस्येष्टकार्यसंपादनं मिषात् ।
पर्यायोक्तं तदन्यत्स्यादिति केचित्प्रचक्षते ॥
(प्राचीनम्--)
नवमल्लिकास्त्रजमभीष्टतमःशुचिसंभवां प्रणयिनीशिरसि ।
कलयन्स्वयं न कुशलेति किल प्रतिघट्टयत्युरुकुचावुरसा ॥ १०९ ॥
अये ननन्दृसहिता व्रजामि निजमन्दिरम् ।
पिधाया[१]ररमा प्रातः सुखं स्वपिहि सुन्दरि ॥ ११०॥



१७
 
  1. अररं कपाटम्.