पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१५५

पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१३७
मन्दारमरन्दचम्पूः ।

न तद्राज्यं प्रजा यत्र न संतुष्टा न ताः प्रजाः ।
यासां न सुप्रभुर्नायं सुप्रभुर्न हरिहृदि ॥ १४२ ॥
(अथ यथासंख्यम्--)
पूर्वोद्दिष्टपदार्थानां पश्चादपि यथाक्रमम् ।
अनुद्देशो भवेत्तत्र यथासंख्यं प्रकीर्तितम् ॥
प्राचीनम्--
वीटीकराग्रा विरहातुराङ्गी चेटीमवादीदिह चित्तजेषुः ।
प्राणप्रियो जीवितमर्धरात्रोऽप्यायाति नायाति न याति याति ॥ १४३ ॥
क्रमालंकारमेतच्च केचिदूचुर्विपश्चितः ।
(अथ मालदीपकम्--)
दीपकैकावलीयोगश्चेन्मालादीपकं मतम् ॥
संपत्तिर्वसुधां प्राप्ता वसुधा कृष्णभूभृतम् ।
कृष्णभूभृद्यशोराशि यशोराशिर्जगत्त्रयम् ॥ १४४ ॥
(अथ पर्यायः--)
एकस्य वस्तुनोऽनेकेष्वाधारेषु प्रवर्तनम् ।
क्रमेणैकैकसंत्यागात्पर्यायः प्रथमो मतः ॥
आदौ पृथ्वीकिटेर्दंष्ट्रां ततः फणिपतेः शिरः ।
त्रेतायां रामदोर्दण्डं पश्चाद्यौधिष्ठिरी भुजाम् ॥ १४५ ॥
आधारेष्वनेकेषु तथैकस्य प्रवर्तनम् ।
पर्यायोऽपि द्वितीयः स्यादेकैकत्यागतः क्रमात् ॥
ओष्ठ एव पुरा राग इदानीं हृदि दृश्यते ।
इमं विकासपर्यायाभिधं केचित्प्रचक्षते ।
एकस्मिन्नेव चाधारेऽनेकाधेयप्रवर्तनम् ॥
पर्यायेण तृतीयश्चेत्पर्यायः परिकीर्तितः ॥
बाल्यमादौ वयः पश्चादधुना स्थाविरं तयोः ॥ १४६ ॥
(अथ परिवृत्तिः--)
समाधिकानां न्यूनानां समन्यूनाधिकैः समम् ।
यदा विनिमयस्तत्र परिवृत्तिरलंकृतिः ॥

१८