पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१५८

पुटमेतत् सुपुष्टितम्
१४०
काव्यमाला ।

निवारितोऽपि शतशो याचको धनिना भटैः ।
गच्छत्यागच्छति पुनर्द्वारे तिष्ठति पृच्छति ॥ १५८ ॥
(अथ काव्यार्थापत्तिः--)
कैमुत्येनार्थनिष्पत्तिः काव्यार्थापत्तिरीरिता ।
स मागधो जितस्तेन का वार्तामन्यहीभृताम् ।
(अथोल्लासः--)
एकस्य वस्तुनो यत्र गुणेनान्यस्य वस्तुनः ।
गुणस्य वर्णने तस्मिन्नुल्लासः प्रथमो मतः ॥
यदयं तादृशीं राधां सेवते नन्दनन्दनः ।
एको धन्यतमो नूनमितरे तु भुवो भरः ॥ १५९ ॥
एकस्य वस्तुनो यत्र दोषेणान्यस्य वस्तुनः ।
दोषस्तु वर्ण्यते तत्र द्वितीयोल्लास इष्यते ॥
चन्दन नन्दन मा कुरु वासं व्याप्ते वनेऽत्र दुर्वंशैः ।
तेऽन्योन्यघर्षणाग्निस्पृष्टाः सर्वं दहेयुरिह दावम् ॥ १६० ॥
गुणेन दोषकथने तृतीयोल्लास इष्यते ।
तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् ।
उल्लासस्तु चतुर्थः स्याद्दोषेण गुणवर्णने ॥
त्यक्तोऽस्मि मर्कटेनेति मा व्यथां कुरु सन्मणे ।
लाभोऽयमेव ते यस्माच्चूर्णितोऽसि न चाश्मना ॥ १६१ ॥
(अथ प्रत्यनीकम्--)
प्रतिपक्षस्य बलिनः प्रतीकारेऽतिदुष्करे ।
तत्पक्षस्य तिरस्कारः प्रत्यनीकमितीष्यते ॥
माधवेन जितः कामो बाधते राधिकां मुहुः ।
(अथ विकस्वरः--)
समर्थनार्थं विन्यस्य विशेषार्थस्य कस्यचित् ।
सामान्यं तत्प्रसिद्ध्यर्थमुपमानतया तथा ॥