पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
 विषयाः । पृष्ठे ।
प्रतिकूलविभावग्रहोदाहरणम् १८४
पुनःपुनर्दीप्त्युदाहरणम् १८४
अकाण्डप्रथनोदाहरणम् १८४
अकाण्डरसच्छेदोदाहरणम् १८४
अङ्गविस्तृत्युदाहरणम् १८४
अङ्ग्यननुसंधानलक्षणम् १८४
प्रकृतिविपर्ययलक्षणम् १८४
अनङ्गाभिधानलक्षणम् १८४
संचारिणां वाच्यत्वेऽप्यदोषत्वम् १८४
रसविरोधे नियमः १८४
भावोदयलक्षणम् १८५
भावसंधिलक्षणम् १८५
शबलतालक्षणम् १८५
रससंकरलक्षणम् १८५
रसानामवस्थाकथनम् १८६

काव्यप्रकरणम् ।

काव्यप्रयोजनम् १८६
काव्यलक्षणम् १८६
काव्यभेदकथनम् १८६
श्राव्यकाव्यभेदकथनम् १८६
गद्यलक्षणम् १८६
पद्यलक्षणम् १८६
दृश्यकाव्यभेदकथनम् १८६
ध्वनिलक्षणम् १८६
गुणीभूतव्यङ्ग्यलक्षणम् १८६
 विषयाः । पृष्ठे ।
चित्रलक्षणम् १८७
चित्रभेदकथनम् १८७
महाकाव्यलक्षणम् १८७
उपकाव्यलक्षणम् १८७
आख्यायिकालक्षणम् १८७
कथालक्षणम् १८८
उदाहरणलक्षणम् १८८
चक्रवालकलक्षणम् १८८
भोगावलीलक्षणम् १८८
बिरुदावलीलक्षणम् १८८
तारावलीलक्षणम् १८८
विश्वावलीलक्षणम् १८८
रत्नावलीलक्षणम् १८९
पञ्चाननावलीलक्षणम् १८९
आख्यायिकादिषु रसनियमः १८९

वर्ण्यावर्ण्यप्रकरणम् ।

वर्ण्यनायकलक्षणम् १८९
नृपे वर्णनीयगुणकथनम् १८९
राजकुमारे वर्णनीयगुणवर्णनम् १८९
मन्त्रिणि वर्णनीयगुणवर्णनम् १८९
सेनाधिपे वर्ण्यगुणा १८९
पुर्यां वर्ण्यपदार्थाः १८९
देशे वर्ण्यपदार्थाः १८९
ग्रामे वर्ण्यपदार्थाः १९०
अब्धौ वर्ण्यपदार्थाः १९०