पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१६०

पुटमेतत् सुपुष्टितम्
१४२
काव्यमाला ।

प्राचीनम्--
तादृशां तादृशैरेव संबन्धो भुवि शोभते ।
विषाननपरिष्वङ्गो विषकण्ठस्य भूषणम् ॥ १६६ ॥
विशेषस्य प्रस्तुतस्य सामान्येन समर्थनम् ।
द्वितीयोऽर्थान्तरन्यासः क्रियते प्रस्तुतेन चेत् ॥
अस्तमिते खरकिरणे तमसा क्रान्तं जगत्तु बहुशोऽभूत् ।
निजशत्रोर्हि परोक्षे लोकः सर्वोऽपि वृद्धिमभियाति ॥ १६७ ॥
कार्यकारणभावेन प्रस्तुतार्थसमर्थनम् ।
तृतीयार्थान्तरन्यासं केचिदूचुर्विपश्चितः ॥
प्राचीनम्--
भूपाः प्रतापरुद्रस्य नता भवत नोन्नताः ।
उन्नतान्नमयत्येष नतानुन्नमयत्यपि ॥ १६८ ॥
(अथ प्रौढोक्तिः--)
उत्कर्षाकारणे यत्रोत्कर्षहेतुत्वकल्पनम् ।
क्रियते तत्र विद्वद्भिः प्रौढोक्तिरिति कीर्तिता ॥
भ्रामं भ्रामं मुधा कान्ते व्यापारयसि कि मयि ।
नेत्रं कलिन्दकन्याम्भःपुष्टनीलोत्पलच्छवि ॥ १६९ ॥
(अथ ललितम्--)
प्रस्तुते वर्ण्यमानार्थप्रतिबिम्बस्य चेद्यदि ।
वृत्तान्तस्याप्रस्तुतस्य वर्णनं ललितं मतम् ॥
क्व तादृशी कुलवधूः क्व चायं दुर्भगः पुमान् ।
पङ्गुः शृङ्गं समुत्तुङ्गं मेरोरारोढुमिच्छति ॥ १७० ॥
(अथानुज्ञा--)
दोषस्यैवार्थनानुज्ञा तत्रैव गुणदर्शनात् ।
मम दारिद्र्यमेवास्तु याचको यन्न बाधते ।
(अथोदात्तम्--)
चरितं श्लाघ्यमन्याङ्गं चेदुदात्तमलंकृतिः ।