पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१६१

पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१४३
मन्दारमरन्दचम्पूः ।

वयस्य पश्य यमुना सा वरीवर्तते पुरः ।
यत्तटीकञ्जपुञ्जेषु रेमे राधिकया हरिः ॥ १७१ ॥
ऋद्धं चेद्वर्ण्यते वस्तु द्वितीयोदात्तमिष्यते ॥
द्वारकायां सुधीगेहप्राङ्गणोत्सृष्टमौक्तिकाः ।
कपोती ग्रसते यत्तत्त्यागलीलायितं विधोः ॥ १७२ ॥
(अथ लेशः--)
गुणे दोषत्वस्य दोषे गुणत्वस्य च कल्पनम् ।
यदि स्यात्तत्र विद्वद्भिर्लेशालंकृतिरुच्यते ॥
गुणवन्तः क्लिश्यन्ते गुणलवविधुरास्तु सर्वदा सुखिनः ।
बध्यन्ते मधुरगिरः कीराः काकास्तु कामसंचाराः ॥ १७३ ॥
(अथ प्रहर्षणम्--)
अपेक्षितार्थसिद्धिश्चेद्विना यत्नं प्रहर्षणम् ।
राधिकासंगमोपायचिन्तां कुर्वति माधवे ।
स्वयमेवागता सा तमालिलिङ्ग मुदा तदा ॥ १७४ ॥
अपेक्षिताधिकार्थस्य सिद्धिश्चान्यत्प्रहर्षणम् ॥
याचते घटिकामेकां राधां सङ्गसुखं हरिः ।
अहोरात्रं सहानेन सापि रेमे मनस्विनी ॥ १७५ ॥
फलस्योपायसिद्ध्यर्थं प्रयत्ने च कृते सति ।
तदैव फललाभश्चेत्तृतीयं स्यात्प्रहर्षणम् ॥
राधिकानयनार्थाय दूतीमन्वेष्टुमुद्यतः ।
मध्येमार्गं नन्दसूनू राधिकामेव दृष्टवान् ॥ १७६ ॥
(अथ विषादनम्--)
अपेक्षितविरुद्धार्थप्राप्तिश्चेत्स्याद्विषादनम् ।
कमलोदरमकरन्दं दूरादागत्य संभ्रमाद्भ्रमरे ।
आघ्रातुमुद्यतेऽस्मिन्हन्त तदानी तदुज्जहार करी ॥ १७७ ॥
(अथ मुद्रा--)
सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरात्पदात् ।