पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१६७

पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१४९
मन्दारमरन्दचम्पूः ।

(अथ प्रतिषेधः--)
प्रतिषेधः प्रसिद्धस्य निषेधः कविरञ्जकः ।
नैवेयं खुरली धूर्त विदुषां वर्तते सभा ॥ १९८ ॥
(अथ विधिः--)
सिद्धस्यैव यदार्थस्य विधानं चेत्तदा विधिः ।
सभायां शास्त्रगोष्ठीषु विद्वान्विद्वान्भवेत्सखे ।
(अथ निरुक्तिः--)
हेतुना येन केनापि योगेनान्वर्थता यदि ।
नाम्नां चेत्कल्प्यते यत्र निरुक्तिस्तत्र कीर्तिता ॥
यद्गर्भात्कन्यकारत्नं लेभे जनकभूपतिः ।
तस्मादस्या भुवो नाम रत्नगर्भेति सार्थकम् ॥ १९९ ॥
(अथ हेतुः--)
कार्येण सार्क हेतोश्चेद्वर्णनं हेतुरुच्यते ।
प्राचीनम्--
एष ते विद्रुमच्छायो मरुमार्ग इवाधरः ।
कस्य नो तनुते तन्वि पिपासाकुलितं मनः ॥ २०० ॥
केचित्प्रचक्षते हेतुं हेतुकार्यैक्यवर्णनम् ।
दुर्जनानामर्चनैव गाम्भीर्यं विदुषां महत् ।
प्रश्नं चापि तथात्युक्तिं केचिदूचुरलंकृतिम् ॥
(अथ प्रश्नः--)
प्रश्नः सगूढाकूतश्चेद्बध्यते प्रश्न इष्यते ।
भो पान्थ पुस्तकधर क्षणमत्र तिष्ठ
वैद्योऽसि किं गणकशास्त्रविशारदोऽसि ।
केनौषधेन मम पश्यति भर्तुरम्बा
भर्तागमिष्यति कदा बहुदूरवासी ॥ २०१ ॥
(अथात्युक्तिः--)
अद्भुतासत्यकथनं मतात्युक्तिरलंकृतिः ॥