पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१६९

पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१५१
मन्दारमरन्दचम्पूः ।

संग्रामपटहारावैः कान्तालिङ्गनसंभ्रमैः ।
पुलकाङ्कितसर्वाङ्गः सोऽग्रहीत्तत्क्षणं धनुः ॥ २०९ ॥
(अथ भावशाबल्यम्--)
भावशाबल्यमन्याङ्गं भावशाबल्यमिष्यते ॥
मनोजात त्वं मां व्यथयसि नताङ्गी किमु वृथा
पुराराति शीघ्र व्रज गतदयं मर्दय शरैः ।
यदि स्यात्तातोऽसावहमपि तदा तेऽस्मि जननी
सपत्नीमातुस्तेऽहमिति यदि कृष्णाय कथये ॥ २१० ॥
(अथ प्रत्यक्षम्--)
संनिकर्षभवं चारु ज्ञानं प्रत्यक्षमुच्यते ।
इयं मदनमानिनी किमुत कामिनी वज्रिणो
गिरीशवरसुन्दरी किमु मृगाङ्ककान्ताथ वा ।
इति व्रजजनश्चिरं मनसि हन्त संशय्य तां
समीपभुवि राधिकां सपदि निश्चिकाय स्फुटम् ॥ २११ ॥
(अथानुमानम्--) ।
हेतुसाध्यविनिर्देशे त्वनुमानमलंकृतिः ॥
भ्रूचापवल्ली किल भाति यस्मिन्निन्दीवराशालदृगाशु गोपि ।
भुजध्वजाग्रे मकरोऽपि यस्मान्मन्ये तदङ्गं स्मरराट् शताङ्गम् ॥ २१२ ॥
(अथोपमानम्--)
उपमानं चातिदेशवाक्यार्थज्ञानमिष्यते ।
प्राचीनम्--
तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले ।
यस्तन्वि तारकान्यासः शकटाकारमास्थितः ॥ २१३ ॥
(अथ शब्दः--)
प्रमाणत्वेन वेदादिवर्णने शब्द इष्यते ॥
सखि मा कुरु शीतांशौ दोषारोपं मनस्विनि ।
मुरारेर्मानसं सूनुं यमाहुः श्रुतिराशयः ॥ २१४ ॥