पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१७०

पुटमेतत् सुपुष्टितम्
१५२
काव्यमाला ।

(अथार्थापत्तिः--)
अन्यथानुपपत्त्या च यत्र वस्तुव्यवस्थितेः ।
निर्धारणं पुनस्तस्य तदार्थापत्तिरिष्यते ॥
विधाता निर्ममे देहं हरिणाक्ष्या हरिद्रया ।
नो चेद्रागः सुधाधानादधरे न हि संभवेत् ॥ २१५ ॥
(अथानुपलब्धिः--)
अप्रत्यक्षप्रमाणत्वेऽनुपलब्धिलंकृतिः ।
असदेवावलग्नं तेऽनुपलब्ध्योऽहते बुधः ।
कामेन्द्रजालं यदृते कुचकुम्भस्थितौ पुनः ॥ २१६ ॥
(अथैतिह्यम्--)
पारम्पर्यप्रवादश्च यत्रानिर्दिष्टवक्तृकः ।
निबध्यते तदा तस्मिन्नैतिह्यालंकृतिर्मता ॥
प्राचीनम्--
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ २१७ ॥
(अथ संभवः--)
संभवस्तु निमित्तेन वस्तुसंभावना यदि ।
राधिकासदृशी कान्ता नासीदस्ति भविष्यति ।
मैवं वद विधेः सृष्टिर्विचित्रा विपुला मही ॥ २१८ ॥
केचिदाचारात्मतुष्टी प्रमाणालंकृती विदुः ॥
महाजनाचारपरम्परेदृशी स्वनाम नामाददते न साधवः ।
अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति ॥ २१९ ॥
प्राचीनम्--
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः ॥ २२० ॥
अर्थशब्दोभयेषां वालंकाराणां च मेलने ।
तिलतण्डुलसंश्लेषन्यायात्संसृष्टिरिष्यते ॥