पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१८०

पुटमेतत् सुपुष्टितम्
१६२
काव्यमाला ।

कलाचतुष्टयात्मा तु मात्रागण उदाहृतः ।
भजसाद्विगुरुश्चैव नलश्चेति स पञ्चधा ॥

रोधसि । तटेषु । नलिनं । मित्रः । कथयति । इति ॥

छन्दोऽपि द्विविधं प्रोक्तं वार्णमात्रविभेदतः ।
वार्ण तुक्तादिकं प्रोक्तं मात्रं त्वार्यादिकं मतम् ॥
पादान्त एव केचिच्च पादमध्येऽपि केचन ।
यतिं वदन्ति तत्रापि विशेषः स्फुटमुच्यते ॥
धातुनामस्वभिन्नेषु यतिर्भवति नान्यथा ।
कृष्ण एव परं वेत्ति राधिकाया मनोगतम् ।
पश्यन्ती वीक्ष्य कालिन्दीकूलकुञ्जमगात्ततः ॥ २ ॥
उपसर्गान्ततश्छेदः प्रत्ययादौ तयोः क्वचित् ॥
राधा केलौ बहु परितोषयत्यम्बुजेक्षणम् ।
तस्मान्न चेहते त्वां संपूर्णचन्द्रमुखीं हरिः ॥ ३ ॥
रासोत्सवे मुहुश्चुम्बत्ययं राधामुखाम्बुजम् ।
इति रोषकषायाक्षीणां मुखानि प्रतीक्षते ॥ ४ ॥
स्वरसंधौ तु संप्राप्तसौन्दर्याद्यतिरिष्यते ।
तादृग्गोपीकेलिलोलोऽस्तु मुदे मर्म माधवः ।
तु चादयो न प्रयोज्या विच्छेदात्परतस्तथा ॥
नमः शिवाय शान्ताय तूदयद्बहुलोजसे ॥ ५ ॥
प्रत्ययादौ यतिर्नाम्नां षष्ठ्यामेवेति केचन ।
अथ वर्णगणानां तु निवेशे फलमुच्यते ॥
मनौ मित्त्रौ जतौ स्यातामुदासीनौ भयौ पुनः ।
भृत्यौ रसावरीनीचौ द्वौ द्वावेतौ स्वरूपतः ॥
मित्त्रान्मित्त्रे समृद्धिः स्यान्मित्त्राद्भृत्ये जयो मतः ।
मित्त्रादुदासीनगणे सुहृत्पीडा फलं मतम् ॥
मित्त्राच्छत्रौ बन्धुपीडा भृत्यान्मित्त्रे तु सिद्धयः ।
भृत्यादुदासीनगणे सद्यः स्यात्साध्वसं फलम् ॥