पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१८८

पुटमेतत् सुपुष्टितम्
१७०
काव्यमाला ।

चित्तमुञ्चाक्षयं भोगं शिवं क्षणिकमाश्रय ।
अपेक्षितपदानुक्तिर्यत्रापूर्णं तदिष्यते ॥
किं तपश्चरितं शेते तत्कुचाभ्यन्तरं मुहुः ॥ २३ ॥
इदमेव न्यूनपदाभिधं संबन्धवर्जितम् ।
तद्वाक्यगर्भितं यस्य मध्ये वाक्यान्तरं यदि ॥
बुध्वापि साध्वी तां कान्ता खलानां बुद्धिरीदृशी ।
निर्मिता विधिना सोऽयं साहसं संगमेऽकरोत् ॥ २४ ॥
एकार्थकपदं चान्यार्थकवाक्यान्तरे यदि ।
अर्थान्तरस्थैकपदं नाम तत्स्यात्प्रवेशनम् ॥
कौस्तुभालंकृतं वक्षः कैटभारेः कपर्दिनः ।
चूडालो बालचन्द्रेण जटाजूटश्च पातु नः ॥ २५ ॥
असंमतः कवीनां च यत्र संधिर्विसंधि तत् ।
विसंहिताश्लीलकटुभेदेन त्रिविधं हि तत् ॥
शब्दशास्त्रहतः संधिः संहितायां विसंहितम् ।
भाति इन्दुरिवैतस्या मुखमेणीदृशोऽधुना ।
व्रीडाजुगुप्साकार्यर्थामङ्गलार्थप्रतीतिकृत् ॥
विसंध्यश्लीलाह्वयं च त्रिविधं परिकीर्तितम् ।
यो निर्दुःखं सुखं भेजे राज्ये तस्याधुनाभवत् ।
वपुरीषद्गलद्वारि भयाद्वप्रे तव द्विषः ॥ २६ ॥
संधौ श्रुतिकटुत्वं चेद्भवेत्कटुविसंधि तत् ॥
असिपुत्र्यलिरुग्धन्त द्रोग्ध्रुरस्य पतद्धटात् ।
शब्दार्थपौनरुक्त्ये तु पुनरुक्तिमदिष्यते ।
विन्ध्ये काननसंकीर्णे वयं काननवृत्तयः ॥ २७ ॥
क्रियापदेन रहितमशरीरमितीर्यते ॥
तादृशी कामिनी मां च तादृशं नृपति विधे ।
इदमेवानन्वयाख्यं दूषणं परिकीर्तितम् ।
अवक्तव्यार्थबोधः स्याद्यत्राधिकपदं हि तत् ॥