पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१९६

पुटमेतत् सुपुष्टितम्
१७८
काव्यमाला ।

अथाभिधा--
व्यापारः शक्यधीहेतुर्मुख्यः शब्दगतोऽभिधा ।
रूढिर्योगो योगरूढिरिति सा त्रिविधा मता ॥
रूढिस्त्वखण्डशक्त्यैव स्यादेकार्थाभिधायिता ।
पदं रूढं बुधाः प्रोचुस्तादृग्रूढिसमाश्रितम् ॥
पीनौ वध्वाः कुचावेतौ मुक्ताहारेण राजतः ।
योगोऽवयवशक्त्यैव स्यादेकार्थाभिधायिता ।
यौगिकं कथ्यते प्राज्ञैर्योगेन सहितं पदम् ॥
रागिन् कान्तापदाघातः कासिनस्तेऽद्य सांप्रतम् ॥ ४९ ॥
योगरूढिस्तु शक्तिभ्यामेकार्थप्रतिपादकः ।
ब्रुवते योगरूढं तद्योगरूढियुतं पदम् ॥
मृगाक्षी पद्मनाभस्य मन्दिरे वसतान्मम ।
वैशेषिकास्तु ब्रुवते पदं यौगिकरूढिकम् ।
रूढ्या चैकार्थकं योगेनान्यार्थं चोद्भिदादि तत् ॥
अथ लक्षणा--
तात्पर्यविषयीभूतार्थान्वयानुपपत्तितः ।
शक्यभिन्नार्थधीहेतुर्व्यापारो लक्षणेष्यते ॥
द्विविधा सा रूढिपूर्वा फलपूर्वेति भेदतः ।
तत्राद्या व्यङ्ग्यरहिता सव्यङ्ग्या फललक्षणा ॥
स्याद्रूढिलक्षणा द्वेधा गौणी शुद्धेति भेदतः ।
शक्यसादृश्यसंबन्धरूपा गौणीत्युदीरिता ॥
लावण्यनिधिरेवैषां प्रवीणा युवरञ्जने ॥ ५० ॥
सा शुद्धा सादृश्यभिन्नशक्यसंबन्धरूपिणी ।
पुष्पं धनुर्ज्या द्विरेफाः स्मरस्तदपि दिग्जयी ।
जहती चाप्यजहती जहत्पूर्वा जहत्यपि ॥
सारोपा साध्यवसितिरित्यन्या पञ्चधा मता ।
सा जहल्लक्षणा यत्र स्वार्थं हित्वान्यवृत्तितः ॥