पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२०३

पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१८५
मन्दारमरन्दचम्पूः ।

स्मर्यमाणो विरुद्धोऽपि रसो नैव विदुष्यति ।
सीतां स्मृत्वा सखीमग्रे वीक्ष्य रक्षोवरूथिनीम् ।
शरीररुधिरासिक्तं रामो जग्राह कार्मुकम् ॥
विवक्षितो यः साम्येन विरुद्धः सोऽप्यदोषभाक् ॥
नखैः प्रियाणामसिभिर्वीराणां च विदारणम् ।
शोभाभङ्गेषु पुष्णाति सखि सातिशयां मुहुः ॥
रसावन्याङ्गतां प्राप्तौ विरुद्धौ च न दुष्यतः ।
आलिप्तवपुषो वीरा लोहितैर्हरिचन्दनैः ।
अलंकृता इवाभान्ति विवोढुं विजयश्रियम् ॥
भावोदयः स्यादुत्पत्तौ व्यङ्ग्येन व्यभिचारिणः ॥
किमिदं कुचयोरालीत्युक्त्वा मुग्धा नतानना ॥
भावसंधिस्तु भावानां तुल्यानां व्यङ्ग्यता यदि ।
सीताकपोलमुकुरे पश्यन्नुत्पुलकं मुखम् ।
रक्षःकलकलं शृण्वञ्जटां बध्नाति राघवः ॥
पूर्वपूर्वोपमर्दे तु तेषां शबलता मता ॥
फलं किं बन्धुसंक्षोभात्कातर्यं किं वदेज्जनः ।
का हानिः किंवदन्त्या मे द्रष्टव्या द्रौपदी कथम् ॥
मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन ।
यथा च राजानुगता भृत्याः परिणयोन्मुखाः ॥
अनेकेषां रसानां चेद्देशकालादिभेदतः ।
मेलनेऽङ्गतया तत्र रससंकर इष्यते ॥
(प्राचीनम्--)
भग्नं कामरिपोर्धनुः परिहृतं राज्यं स्थितं काननं
निर्भिन्नस्त्रिशिराः खरस्य पिशितं स्पृष्टं कपिर्लालितः ।
लङ्केशो दयितश्चिराय रुदितं लङ्कावधूनां श्रुतं
नीता सद्म विदेहभूस्तदखिलं रामस्य लोकोत्तरम् ॥

२४