पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२०८

पुटमेतत् सुपुष्टितम्
१९०
काव्यमाला ।

ग्रामे धान्यसरःक्षेत्रारघट्टाः पादपादयः ।
अब्धौ यादोगजद्वीपरत्नोर्म्यद्रीन्दुवृद्धयः ॥
विप्लुट्पोतौर्वगाम्भीर्यध्वनिनद्यागमादयः ।
उद्याने फलपुष्पलताक्रीडासरोऽद्रयः ॥
पिकालिकेकिहरिणहंसचक्रध्वजादयः ।
कासारे लहरीकञ्जचक्रहंसमधुव्रताः ॥
तीरारामवधूकेलीभ्रमिपान्थझषादयः ।
पर्वतेऽभ्रौषधीशृङ्गवनकिनरनिर्झराः ॥
धातुवंशगुहारत्नाधित्यकोऽपत्यकादयः ।
वने सर्पवराहेमोलूकभिल्लदवादयः ॥
मन्त्रे स्थैर्योपायसिद्धिषाङ्गुण्योदयचिन्तनम् ।
पच्चाङ्गशक्तिस्वौन्नत्यनिर्जनस्थानपूर्वकाः ॥
दूते दाक्षिण्यभीरुत्वं शत्रुक्षोभकरी क्रिया ।
स्वस्वामिविक्रमौन्नत्यवाक्यधार्ष्ट्यादयो मताः ।
रणे खड्गरजस्तूर्यशरवृष्टिपलाद्रयः ॥
छिन्नच्छत्रध्वजा रक्तनदीकोलाहलादयः ।
अश्वे वेगित्वसज्जातिखुरोत्खातरजोमुखाः ॥
मृगयाया नीलवेषो वागुरामृगसाध्वसम् ।
भषकत्वर्यसचारो भट्टहिक्कात्वरादयः ॥
विरहे जागरश्वासनिशादौर्घ्यकृशाङ्गताः ।
सतापचिन्तामालिन्यमौनरक्ताक्षतादयः ॥
सुरते स्वेदकणिका सीत्कारो भूषणच्युतिः ।
मञ्जीरकङ्कणारावनखदन्तक्षतादयः ॥
यात्रायां दुन्दुभिध्वानकरभध्वजवेसराः ।
शकटोक्षच्छत्रधूलिपृथ्वीकम्पबलादयः ॥
गजे तु कर्णचापल्यमुच्चत्व व्यूहभेदिता ।
सिन्दूरचित्रयोधित्वकुम्भमुक्ताफलादयः ॥