पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२१४

पुटमेतत् सुपुष्टितम्
१९६
काव्यमाला ।

प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव इत्यपि ।
अभावस्य गुणत्वं तु केचिदूचुर्विपश्चितः ॥
सबन्धो धर्मिरूपत्वात्पदार्थो न पृथग्भवेत् ।
तस्मादेव न भेदोऽपि स्युर्द्रव्याणीन्द्रियाण्यपि ॥
नित्यजातिस्तु सामान्यमनित्योपाधिरुच्यते ।
केचिद्घटादिशब्दानां जातिवाचकतां विदुः ॥
विष्णुव्योमादिशब्दाना व्यक्तिवाचकतामपि ।
केचिद्विदुर्घटादीश्च जातिमद्द्रव्यवाचकान् ॥
क्रियावाचकशब्दाः स्युरेधते कुरुतेमुखाः ।
अभाववाचकाः शब्दा नानोमानाशपूर्वकाः ॥
इति पदार्थनिरूपणम् ।
प्राचीनानां नवीनाना मतान्यालोच्य शक्तितः ।
रचितं बालबोधाय तोषाय विदुषामपि ॥
चम्पूप्रबन्ध मन्दारमरन्द विबुधालयः ।
स्वादं स्वादं विमात्सर्य भवन्त्वानन्दतुन्दिलाः ॥
जलजनिजनिजायाप्रेमपाकेन गोपी-
जनमनसिजकेलीलम्पटेऽलंपटेन ।
गुहपुरनिलयेन प्रोद्धृतः शेषबिन्दुः
सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 श्रीमद्घटिकाशतशतविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे शेषबिन्दुरेकादशः समाप्तिमगमत् ॥