पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२७

पुटमेतत् सुपुष्टितम्
१.वृत्तबिन्दुः]
मन्दारमरन्दचम्पूः ।

मत्ता मभसगैर्युक्ता यतिः श्रुतिगुहाननैः ।

(ध्वजं निर्दिश्य ।)

स्फारस्फीता वसति पताका माध्वे तीर्थे विधुतजनानाम् ।
तेस्तैर्देहैः सह सुरलोकं गन्तुं स्थूणा हरिनिहितेव ॥ २१ ॥

भामिनी स्याद्भभभभास्त्रिभिर्यतिचतुष्टयम् ॥

उद्भवदम्बुजसंततिसंततसचरदुच्चरथाङ्गविहङ्गकम् ।
सारसुधामधुराम्बुलसत्त्विह मध्वसरो वरमानिनि राजते ॥ २२ ॥

 अधिगतसलिलसीकरमृदुसंचरदनिलाङ्कुरपरिचयपरिचितचापलकमलावलोकनकुतूहलशैलीपरिशीलितहृदयस्य मम हृदयमवगाहतेऽधुनोहसलिलनिधौ ।

राजहंसी नरौ रो गौ यतिः स्यादृतुसायकैः ॥


ष्णाति पोषणं करोति । 'पुष पुष्टौ' इत्यस्मात्कर्तरि लट् । तद्धन्या ॥ २० ॥ मत्तेति । नामैतत् । मभसगैः मगणभगणसगणगुरुभिः । श्रुतिगुहाननैश्चतुर्भिः षड्भिः ॥ स्फारेति । स्फारेणातिशयेन स्फीता प्रकाशमाना पताका ध्वजः । माध्वे तीर्थे मध्वसरसि । विधुतानां जनानां स्नातानां जनानाम् । 'कर्तृकर्मणोः कृति' इति कर्तरि षष्ठी । तैस्तैर्देहैर्ब्राह्मणादिदेहैः । यावदर्थे वीप्सा । सहार्थयोगात्तृतीया । सह सुरलोक स्वर्गम् । ‘स्वर्लोको देवलोकः स्यात्' इति त्रिकाण्डशेषः । गन्तुं हरिणा निहिता स्थापिता स्थूणेव स्तम्भ इवेत्युत्प्रेक्षा । 'स्थूणा सूर्म्या गृहस्तम्भे स्तम्भमात्रेऽपि च स्त्रियाम्' इत्यनेकार्थ । 'स्थूणा सूर्मी च दारु च' इति त्रिकाण्डशेषश्च । वसति । 'वस निवासे' लट् ॥ २१ ॥ भाभिनीति । भगणचतुष्टय त्रिभिस्त्रिभिरक्षरैर्यतिश्चेद्भामिनीनामक वृत्तम् । अत्र नवेत्यध्याहारः ॥ उद्भवदिति । उद्भवन्त्यामम्बुजानां सन्ततौ वृन्दे (सतत यथा तथा) सचरन्त उच्चा रथाङ्गविहङ्गकाः चक्रवाका यास्मिंस्तथोक्तम् । सार श्रेष्ठं सुधेव मधुरमम्बु तेन लसत्प्रकाशमान मध्वसरो राजते । 'राज दीप्तौ' लट् । हे वरमानिनि, इह पश्येति शेषः ॥ २२ ॥ अधिगतेति । अधिगताः स्वीकृताः सलिलानां सीकरा यैस्ते च मृदु यथा तथा सचरन्तश्च ते अनिलाङ्कुराश्च तेषां परिचयेन सम्पर्केण परिचितमभ्यस्त चापल यस्य तस्य कमलस्यावलोकने कुतूहलस्य शैल्या रीत्या परिशीलितं सस्पृष्ट हृदयं चित्तं यस्य तथोक्तस्य मम हृदयम्ह एव सलिलनिधिः समुद्रस्तस्मिन्नधुना अवगाहते निमज्जतीत्यर्थः । 'गाहू विलोडने' इत्यस्माल्लट् ॥ राजहंसीति । नरौ नगणरगणौ रो रगणः । गौ गुरुद्व

 मन्दारमरन्दचम्पूः २