पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/३१

पुटमेतत् सुपुष्टितम्
१.वृत्तबिन्दुः]
१३
मन्दारमरन्दचम्पूः ।

विरचिता किल केन पुरी पुरा रजतपीठपुरीति कथं प्रथा ।
तदसुवल्लभ वेत्तुममन्दया कुतुकमालिकया कलितं मनः ॥ ३० ॥

अथ तामिदमाह स्म कलगीतः--

हंसी मभनगाः प्रोक्ता यतिर्वेदैर्गुहाननैः ।

एणीनेत्रे तदुदयविधिं नाम्नश्चास्याः करणमखिलम् ।
वच्मि स्पष्टं शृणु हितमनाः पुण्यश्रेणीकरणकुशलम् ॥ ३१ ॥

कलगीतं सतयगाः शरैर्बाणैर्यतिर्भवेत् ॥

कमलाकान्तः स्वयमुद्भूतो जमदग्नेः सत्सदने रामः ।
परशूद्भासी धरणीभागे कुमहीपानां विशरं कर्तुम् ॥ ३२ ॥

कमला स्यात्सजजगा विच्छिन्ना सायकैः शरैः ॥

हतबाहुजां बहुधा मही प्रविधाय तां हृदि जात्वसौ ।
तदचिन्तयद्भवनाद्भुतं न पुरा कृतं भुवि कैरपि ॥ ३३ ॥



विरचितेति । हे असुवल्लभ प्राणप्रिय, इयं पुरी पुरा केन विरचिता निर्मिता । किलेति संभावनायाम् । रजतपीठपुरीति प्रथा ख्यातिः कथं केन निमित्तेन प्राप्तेत्यर्थः । तद्वेत्तुं ज्ञातुममन्दया कुतुकमालिकया कुतूहलमालया । ममेति शेषः । [मनः] कलितं युक्तम् ॥ ३० ॥ अथेति । कलगीतो गन्धर्वः । तां प्रियामिदं वक्ष्यमाणमाह स्म । 'ब्रूञ् व्यक्तायां वाचि' इत्यस्माल्लटि तिबादेशे तस्य 'ब्रुवः पञ्चानाम्' इति णलि ब्रुवश्चाहादेशः । 'लट् स्मे' इत्यनेन लिङर्थे लट् । ‘दुह्याच्पच्दण्ड्रुधिप्रच्छिचिञ्ब्रुञ्शासुजिमन्थमुषाम्’ इत्यादिना ब्रूञो योगात् 'अकथितं च' इति प्रियायाः कर्मत्वात्प्रियावाक्योत्तरं द्वितीया ॥ हंसीति । नामनिर्देशः । मभनगा मगणभगणनगणगुरवः । वेदैश्चतुर्भिः गुहाननैः षड्भिः ॥ एणीति । तस्याः पुर्याः उदयविधिमुत्पत्तिप्रकारम् । अस्याः पुर्या नाम्नश्च करण निमित्त स्पष्टं यथा तथा वच्मि । 'वच परिभाषणे' इत्यस्माल्लट् । हे एणीनेत्रे, त्वं हितं समाहितं मनो यस्यास्तथोक्ता सती पुण्यश्रेण्याः सुकृतपङ्क्त्याः करणे कृतौ कुशलं चतुरमेतदखिलं शृणु ॥ ३१ ॥ कलगीतमिति । नामैतत् । सतयगाः सगणतगणयगणगुरवः । शरैः पञ्चभिः बाणैः पञ्चभिः । कमलाकान्त इति । कमलाया लक्ष्म्या कान्तो विष्णुरित्यर्थः । स्वय जमदग्नेर्मुनेः सति शुद्धे सदने उद्भूतः सन् रामो रामनामको भूत्वा धरणीभागे भूप्रदेशे स्थितानां कुमहीपानां दुष्टराजानां विशरं नाशं कर्तु परशुना आयुधेन उद्भासी । ताच्छील्ये णिनिः । अभूदिति शेषः ॥ ३२ ॥ कमलेति । नामैतत् । सजजगाः सगणजगणजगणगुरवः ॥ हतवाहुजामिति । असौ रामः । महीं