पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/३५

पुटमेतत् सुपुष्टितम्
१.वृत्तबिन्दुः]
१७
मन्दारमरन्दचम्पूः ।

भद्रिका नो नरलगा वक्त्राननसगा गुरुः ॥
रलौ भसौ चन्द्रवर्त्म हीन्द्रवंशा ततौ जरौ ।
सैश्चतुर्भिस्तोटकं स्यात्सज्ससैः प्रमिताक्षरा ॥
वैश्वदेवी ममयया यतिः सायकघोटकैः ।
नयौ नयौ च कुसुमविचित्रा भिद्रसै रसैः ॥
स्रग्विणी रैश्चतुर्भिः स्यान्नभजा रः प्रियंवदा ।
नजौ जरौ मालिनी स्यान्नजौ तामरसं जयौ ॥
ननौ मयौ स्फुटाख्यं स्याद्वसुभिर्वार्धिभिर्यतिः ।
जलोद्धतगतिर्जः सो जसौ शास्त्रै रसैर्यतिः ॥

प्रमुदितवदना नगररयुक्ता मुनिभिश्च सायकैश्छिन्ना ।
वनमालिनीति सोक्ता नजभययुक्तार्वसायकैश्छिन्ना ॥

मणिमाला तयतयाश्छिना स्कन्दास्यदर्शनैः ।
जलमाला भूभमसाः सागरैर्वसुभिर्यतिः ॥
मता नरौ नरौ भिन्ना वजकोणैर्गुहाननैः ।
ललना स्याद्भतनसैश्छिन्ना स्वर्द्रुमहीधरैः ॥
ललिता स्यात्तभजरैरुज्ज्वला तु नभौ भरौ ।
प्रभा ननौ तथा रेफौ विरतिर्मुनिसायकैः ॥
प्रहर्षिणी मनौ ज्रौ गो गङ्गाध्वककुभिर्यतिः ।
मत्या मत्तमयूरं स्गौ वर्णव्याघ्रीस्तनैर्यतिः ॥
न विच्छिन्ना पदि सजसजगा मञ्जुभाषिणी ।
उर्वसी नस्ततरगा राज्याङ्गैर्ऋतुभिर्यतिः ॥
क्षमा ननौ ततौ गः स्यात्तुरङ्गमरसैर्यतिः ।
ज्भौ सरौ गोऽतिरुचिरा चतुर्भिर्नवभिर्यतिः ॥
चञ्चरीकावली प्रोक्ता यमौ रेफद्वयं गुरुः ।
चन्द्रिका ननतास्तो गश्छेदस्तुरगदर्शनैः ॥
चतुर्भिर्नवभिश्छिन्ना रतिः सभनसा गुरुः ।