पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/४६

पुटमेतत् सुपुष्टितम्
२८
काव्यमाला ।

सारबिन्दुः ।

अथात्र सारबिन्दौ तु नेतारं वर्णयामहे ।
कर्तुः काव्यस्य चौज्ज्वल्यप्रतिष्ठामूलकारणम् ॥ १ ॥

 अथ सकलभुवनमहितमहितरुणि (णी)निटिलतटतुहिनकणकुलतिलकितसितमणिगणरचितवरहिमकिरणशतरुचिरवरणम्, अमलसरलनिचुलपिचुलविदुलकुवलबकुलकुलकतिलककतककरकरुचिकपिचुककरजकुटजवरणसरणमदनमथनखपुरसुपुरचलदलदधिफलगुडफलमधुरकमरुबककुरबकमुखविविधविटपिकुलपरिपिहितसविधभुवम्, अमितनमदमलमहिममहितकमलभवभवरविविधुशतमखमुखनिखिलसुरवरमुकुटतटघटितमणिगणघटनगुणितरुचिनिचयपरिचितचरणनखरपशुपतरुणिजनमदनकदनरसिकसुरनिलयम्, 'असौ त्रिदिवः, इदं नन्दनवनम्, इमा देववरवारकान्ताः, तत्र यथाकाममानन्दमनुभवन्तु भवन्तः' इति देवदर्शनागतजनानामहिमकरमण्डलसङ्गिना शृङ्गाग्रेण सूचयन्तमिव राजन्तं देवालयमवलोक्य निजरमणमपृच्छदसौ सारसारसाक्षी--


तस्य ब्रह्मण इत्यर्थः । जायायाः पत्न्याः शारदायाः इति यावत् । प्रेमपाकेन प्रीतिशिशुना । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । गोपीजनाना सबन्धिनी या मनसिजकेली कामकेली तस्यां लम्पटे कृष्णे लम्पटेन आसक्तेन । 'लोलुपो लोलुभो लोलो लम्पटो लालसोऽपि च' इति यादवः । गुहपुरं निलयं आश्रयो यस्य तथोक्तः । तेन सुरकुसुममरन्दे मन्दारमरन्दाख्ये चारुचम्पूप्रबन्धे । अत्र घटकत्वं सप्तम्यर्थः । तस्य बिन्दावन्वयः । वृत्तबिन्दुर्वृत्तनामकबिन्दुः प्रोद्धृतो विरचित इत्यर्थः । एवमग्रेऽपि एतच्छ्लोकार्थो बोध्यः ॥ इति माधुर्यरञ्जन्याख्याया मन्दारमरन्दव्याख्यायां गूढकर्तृकायां वृत्तबिन्दुः समाप्तः ॥

 अथेति । कर्तुः कवेः काव्यस्य चौज्वल्यप्रतिष्ठयोर्मूलकारणम् । नेतार नायकम् । तदुक्त विद्यानाथेन-- 'प्रबन्धानां प्रबन्धॄणामपि कीर्तिप्रतिष्ठयोः । मूलं विषयभूतस्य नेतुर्गुणनिरूपणम् ॥' इति ॥ १ ॥ सकलभुवनमहिता महिर्भूमिरेव युवतिस्तस्या निटिलतटे फा(भा)लदेशे तुहिनकणकुलस्य कर्परसमूहस्य । 'चन्द्रो हिमकणः शीतो घनसारः शिताभ्रकः' इति कमलाकरः । तिलकितस्तिलकमिवाचरित इति वरणविशेषणम् । सितमणिः स्फटिकम् । 'स्फटिकः श्वेतरत्नं स्यात्' इति कमलाकरः । वरणः प्राकारः । सरलादिकुरबकान्तं वृक्षनामानि । सविधभुवं समीपदेशम् । गुणिता पुनरुक्ता । पशुपतरुणिजनमदनक