पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/५६

पुटमेतत् सुपुष्टितम्
३८
काव्यमाला ।

 नामधातूभयगतसभङ्गश्लेषो यथा--

 यत्र च सुवर्णयति कामिलोकः कामिनीजनम्, छन्दःशास्त्रमपि । स्तननति भटानां क्ष्वेलितम्, वृद्धपाराङ्गनावृन्दं च । विहितदशनति कुन्दकदम्बम्, मुनिकदम्बं च । अपि वासवन्ति धनवन्तो धान्यानि च ।

 नामगताभङ्गश्लेषो यथा--

 किं च नक्षत्रपदव्य इव रमणीयहस्तश्रवणाः, सत्कविकाव्यरचना इव सालंकाराः कामिन्यः, पर्वत इव मदनाधिष्ठिते, समुद्र इव संजातलावण्ये, यौवने वसन्तं कान्तमुपासते ॥

 धातुगताभङ्गश्लेषो यथा--

 यत्र च दीव्यति कान्ताभिर्युवजनो मणिमयभित्तिभिः प्रासादो वारमृगाक्षीजनोऽप्यक्षैर्मुनिजनोऽपि वेदवचोभिर्हरिम् । अपि च ज्ञपयति शत्रुवर्गं मित्त्रवर्गं च राजकम् ॥

 नामधातूभयगताभङ्गश्लेषो यथा--

 वाञ्छितार्थान्भक्तजनेभ्यो यस्मिन्यजति सति पुनः पुनस्तमेव माधवं भक्तजनोऽपि । किं बहुना । हासा अपि शारदाकाशतटानीव भवन्ति । एवं सुन्दरतरवचोविलासमस्या गीतश्रेयस्याः सम्यगाकर्ण्य सानन्दं नर्मसखीजनाः सर्वे तां समानयांचक्रुः ।


नम् । तथा च 'सेवेय' इत्यत्रैकदा न पदच्छेदः । एकदा 'सेवे-अय' इति पदच्छेदः ॥ सुवर्णयति सुष्ठु निरूपयति । अन्यत्र शोभना वर्णः, यतिर्विश्रामश्च यस्मिंस्तत्तथोक्तम् । स्तनति स्तननमिव मेघगर्जनमिवाचरतीत्यर्थः । आवारेऽर्थे क्विप् । अन्यत्र स्तनयोर्नतिर्नमनं यस्य तत्तथोक्तम् । विहितो योग्यो दशनो दन्त इवाचरति विहितदशनति । अन्यत्र विहिताः कृता दशसंख्याका नतयो नमांसि येन तत्तथोक्तम् । वासवन्ति वासव इन्द्रः स इवाचरन्तीत्यर्थः । अन्यत्र तु निवासयुक्ता इ(नी)त्यर्थः । किंचेत्यप्यर्थः । मदनः कामः कपित्थश्च । लावण्यं सौन्दर्यं लवणत्वं च ॥ दीव्यतीति । 'दिवु क्रीडा-' इत्यादिधातुः । 'दिवः कर्म च' इति द्वितीया तृतीया च । ज्ञपयतीति । 'ज्ञप मारणतोषणनिशामनेषु' इति धातोर्लट् ॥ यजतीति ।' 'यज देवपूजासंगतिकरणदानेषु' इति धातोर्दानार्थकात्कर्तरि शतृप्रत्ययः । अन्यत्र पूजार्थकाल्लट् । भवन्तीति । तथा च हासा अपि भवन्ति नक्षत्रवन्ति आकाशतटानीव भवन्ति । वर्तत इत्यर्थः । 'भू सत्ता