पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/८२

पुटमेतत् सुपुष्टितम्
६४
काव्यमाला ।

तत्र चोरादिसंभूतं भयमुद्वेग उच्यते ।
शत्रुव्याघ्रादिसंभूतौ शङ्कात्रासौ हि संभ्रमः ॥
गर्भबीजसमुत्क्षेपमाक्षेपं परिचक्षते ।
इष्टार्थोपायानुसृतिमाक्षेपं केचिदूचिरे ॥
अत्राभूता हृतिर्मार्गस्तोटकाधिबले तथा ।
आक्षेपश्चेति पञ्चैव प्रधानानि विदो विदुः ॥
यत्र प्रलोभनक्रोधव्यवसायैर्विमृश्यते ।
बीजार्थो गर्भसंभिन्नः स विमर्श इतीरितः ॥
प्रकरी नियताप्त्यानुगुण्यादत्राङ्गकल्पनम् ।
अपवादश्च संफेटो विद्रवद्रवशक्तयः ॥
द्युतिप्रसङ्गौ छलनं व्यवसायो विरोधनम् ।
प्ररोचनं च चलनमादानं च त्रयोदश ॥  ७०
तत्रापवादो दोषाणां प्रख्यापनमितीर्यते ।
रोषसंग्रथितं वाक्यं संफेटं परिचक्षते ॥
विरोधवधदाहादिर्विद्रवः परिकीर्तितः ।
गुरोस्तिरस्कृतिं प्राह द्रवं तु भरतो मुनिः ॥
उत्पन्नस्य विरोधस्य शमनं शक्तिरिष्यते ।
द्युतिर्नाम समुद्दिष्टा तर्जनोद्वेजने बुधैः ॥
प्रस्तुतार्थेन च गुरोः प्रसङ्गः परिकीर्तनम् ।
अवमानादिकरणं कार्यार्थं छलनं विदुः ॥
व्यवसायः स्वसामर्थ्यप्रख्यापनमितीर्यते ।
विरोधनं विरोधोक्तिः संरब्धानां परस्परम् ॥
सिद्धवद्भाविनोऽर्थस्य सूचना स्यात्प्ररोचनम् ।
आत्मश्लाघा तु चलनमादानं कार्यसंग्रहः ॥
मुख्यसंध्यादयो यत्र विकीर्णा बीजसंयुताः ।
महाप्रयोजनं चापि तन्निर्वहणमुच्यते ॥