पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/९४

पुटमेतत् सुपुष्टितम्
७६
काव्यमाला ।

प्रसिद्ध एव धर्मः स्यादिष्टापूर्तादिका कृतिः ।
कृष्णादन्यो न लोकेष्ट इष्टशिष्टादिपालनैः ॥ १३ ॥
कार्योपयुक्तवस्तूनां संग्रहः संग्रहो मतः ॥
सर्वसाधनसंपन्ने किमलभ्यं तव प्रभौ ।
सर्वविद्यासमप्रज्ञा पण्डाशब्देन गीयते ।
वासराणां चतुःषष्ट्या सोऽग्रहीत्तावतीः कलाः ॥ १४ ॥
गतिः सधैर्या दृष्टिश्च विलासः सस्मितं वचः ॥

दृष्टिस्तृणीकृतजगत्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
स्मेरेरिता च भणितिर्गुरुतां दधानो
वीरो रसः किमयमेत्युत दर्प एव ॥ १५ ॥

अखेदापत्तिविषया चिद्वृत्तिः करुणा मता ।
पूतनाघातनोद्युक्तमाधवस्य महात्मनः ।
अबलाहननत्रस्ता वैरल्यमसवो ययुः ॥ १६ ॥
कृतचित्तविकारस्तु स्पर्धा स्वात्मगुणाधिके ॥

काशीस्थितेर्नूतनशंकराणां साधारणे धूर्जटिलक्षणेऽपि ।
पार्थप्रहारव्रणजातचिह्नं प्राचीनमीशं प्रकटीकरोति ॥ १७ ॥

तारुण्यं यौवनं प्रोक्तं
अजातश्मश्रुभेदेन गतेन क्षणमित्रताम् ।
माधवेन धृतं राज्यमशिष्टकुलकण्टकम् ॥ १८ ॥

        शुद्धिः स्यात्परिपूर्तता ।

कृष्णाङ्गुष्ठसरत्पाथः पुनाति भुवनत्रयम् ।
(?)चतुर्विंशद्गुणान्केचिदूचिरे द्वादशापरे ॥
एतादृग्गुणगम्भीरस्त्रिवर्गी च धुरंधरः ।
यशः प्रतापसुभगो नेता स्यात्स चतुर्विधः ॥
धीरपूर्वोदात्तशान्तललितोद्धतभेदतः ।