पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/९५

पुटमेतत् सुपुष्टितम्
८.शुद्धबिन्दुः]
७७
मन्दारमरन्दचम्पूः ।

महासत्त्वोऽतिगम्भीरः कृपावानविकत्थनः ॥
स्थिरो निगूढाहंकारो धीरोदात्तो दृढव्रतः ।
तत्सत्त्वं तच्च गाम्भीर्यं तद्धैर्यं तादृशी कृपा ।
तत्तादृग्विनयत्यागः कृष्ण एव विराजते ॥ १९ ॥
विनयो दक्षता त्यागो माधुर्यं प्रियवादिता ॥
प्रज्ञा बुद्धिः कुलीनत्वं धर्मकामार्थकारिता ।
स्मृतिर्धृतिर्दयोत्साहः कलाज्ञानं च चातुरी ॥
इतीमेऽष्टादश गुणा धीरोदात्ते मनस्विनि ।
धीरः शान्तः प्रसभात्मा धीरशान्तो द्विजादिकः ॥

प्रतिबोधयति व्यासो मुनीन्ब्रह्मसनातनम् ।
सदाचारो विवेकश्च समता च दया तथा ।
महिमा सत्यवाक्यत्वं धीरशान्तगुणा मताः ॥
निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः ।

उग्रसेने प्रतिष्ठाप्य राज्यं स सुखमश्नुते ॥ २० ॥
गुणाः स्युर्धीरललिते यौवनं स्थूललक्षता ॥
प्रियंवदत्वं दाक्षिण्यं प्रियता च सुवेषता ।
दर्पमात्सर्यभूयिष्ठो मायाछद्मपरायणः ॥
धीरोद्धतश्चण्डवृत्तिः सुलभक्रुद्विकत्थनः ।

कल्पाग्निसदृशक्रोधकुटिलभ्रुकुटीपटुः ।
दृप्तक्षत्रकुलारण्यं दग्धुमायाति भार्गवः ॥ २१ ॥
शौर्यं तेजश्च चापल्यं साहसं च प्रतारणम् ॥
मात्सर्योत्साहगर्वाश्च धीरोद्धतगुणा मताः ।
कलावेदविशेषानुरक्तः शृङ्गारनायकः ॥
चतुर्धा धृष्टानुकूलशठदक्षिणभेदतः ।
अकापट्यं त्वितरयोर्वञ्चनं शठधृष्टयोः ॥
व्यक्तागा अपि निर्भीतिर्धृष्टो वितथकत्थनः ।