पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/९६

पुटमेतत् सुपुष्टितम्
७८
काव्यमाला ।

तस्या दृगञ्जनानीलमधरं गोपय क्षणम् ।
एकस्यामेव कान्तायामनुकूलोऽनुरागवान् ॥
दृशापि न स्पृशत्यन्यां रामस्तां जानकीं विना ।
नायिकामात्रविदितपुरुविप्रियकृच्छठः ॥
दृशैवालोकसे मां त्वं संनिधत्से परा हृदि ॥ २३ ॥
अनेकास्वपि कान्तासु समात्मा दक्षिणः स्मृतः ।
समं स ववृते तासु तारास्विव निशाकरः ।
पतिश्चोपपतिश्चेति स चतुर्धा पुनर्द्विधा ॥
पतिः पाणिग्रहीता स्याद्रुक्मिण्या माधवो यथा ॥ २४ ॥
आचारहानिहेतुस्तु प्रियश्चोपपतिर्मतः ।
गोपकान्ताजनैः साकं विजहार हरिः सुखम् ।
पुनश्चतुर्धा नेता स्यान्नायकः प्रतिनायकः ॥
अनुपूर्वो नायकश्च नायकश्चोपपूर्वकः ।
तेषु सर्वगुणोपेतः कथाव्यापी स नायकः ॥
रामचन्द्रः कथाव्यापी नेता रामायणे यथा ॥ २५ ॥
अन्यायवाँस्तदुच्छेद्य उद्धतः प्रतिनायकः ।
यथा तत्रैव पापात्मा रावणः प्रतिनायकः ॥
समो न्यूनोऽपि वा तस्य कनीयाननुनायकः ।
नेतुः कैश्चिद्गुणैर्हीनोऽपूज्यश्चोपनायकः ।
नायकस्य गुणैर्हीनो नेता त्वाभासनायकः ॥
पुनस्त्रिधा स गुणत उत्तमो मध्यमोऽधमः ।
प्रकृतेः सात्त्विकोऽपि स्याद्राजसस्तामसोऽपि च ॥
इति त्रिधा पुनर्नेता पुनर्द्वेधा प्रकीर्तितः ।
साधारणस्तथासाधारणो ज्ञेयः परिग्रहात् ॥
साधारणोऽनेकजानिरन्यो नियतभार्यकः ।
पुनर्दिव्यस्त्वदिव्यश्च दिव्यादिव्य इति त्रिधा ॥