पृष्ठम्:मृच्छकटिकम्.pdf/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
मृच्छकटिके

इमिणा गवक्खेण ओवारिदसरीरा । [कथं मम संबन्धिनी कथा? । तच्छ्रोष्याम्यनेन गवाक्षेणापवारितशरीरा ।]

 मदनिका--सव्विलअ ! भणिदा मए अज्जआ । तदो भणादि-- जइ मम छंदो तदा विणा अत्थं सव्वं परिजणं अभुजिस्सं करइस्सं' । अध सुव्विलअ ! कुदो दे एत्तिओ विहवो, जेण मं अज्जआसआसादो मोआइस्ससि ? । [शर्विलक ! भणिता मयार्या । तदा भणति-'यदि मम छन्दस्तदा विनाऽर्थं सर्वं परिजनमभुजिष्यं करिष्यामि । अथ शर्विलक! कुतस्त एतावान्विभवः, येन मामार्यासकाशोन्मोचयिष्यसि ? १]

 शर्विलकः--

दारिद्र्येणाभिभूतेन त्वत्स्नेहानुगतेन च ।
अद्य रात्रौ मया भीरु ! त्वदर्थे साहसं कृतम् ॥ ५ ॥

 वसन्तसेना---पसण्णा से आकिदी, साहसकम्मदाए उण उब्वेअणीआ । [ प्रसन्नास्याकृतिः साहसकर्मतया पुनरुद्वेजनीया ।।

 मदनिका—सव्विलअ ! इत्थीकल्लवत्तस्स कारणेण उहअ पि संसए विणिक्खितं । [ शर्विलक! स्त्रीकल्यवर्तस्य कारणेनोभयमपि संशये विनिक्षिप्तम् ।।

 शर्विलकः किं किम् ।।

 मदनिका--सरीरं चारित्तं च । [ शरीरं चारित्र्यं च ।

 शर्विलकः--अपण्डिते | साहसे श्रीः प्रतिवसति ।।

 मदनिका—सव्विलअ ! अखंडिदचारित्तो सि । ता ण खु दे मम कारणादो साहसं करंतेण अच्चंतविरुद्धं आचरिदं । [ शर्विलक !


अप्रेष्याम् , स्वाधीनामिति यावत् । मम छन्दो ममाभिलाषः ॥ दारिद्र्येणेति । साहसं चौर्यरूपम् ॥ ५ ॥ साहसे जीवतानपेक्षकर्मणि । ण हू ते इति । न --


---


--- दिप-1 वक्रोक्तिगर्भितमिदं भाषणम् । साहसं कुर्वता त्वयाऽत्यन्तविरुद्धं

नाचरितम् , किंत्वाचरितमेवेति काकुः ।