पृष्ठम्:मृच्छकटिकम्.pdf/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
चतुर्थोऽङ्कः

 विदुषकः--(सपरिहासम्) भअवं चाउत्थिर ! एदिणा उवआरेण में पि बम्हणं आलोएहि । [भगवंश्चातुर्थिक! एतेनोपकारेण मामपि ब्राह्मणमवलोकय ।।।

 चेटी-हदास ! मरिस्ससि । [ हताश ! मरिष्यसि । ]

 विदूषकः-( सपरिहासम् ) दासीए घीए ! वर ईदिसो ऋणपीण- जठरो मुदो ज्जेव ।।

सीधुसुरासवमत्तिआ एआवित्थं गदा हि अत्तिआ ।
जइ मरइ एत्थ अत्तिआ भोदि सिआलसहस्सपज्जत्तिआ ॥ ३० ॥

भोदि-! किं तुम्हाणं जाणवत्ता वहंति ? । [ दास्याःपुत्रि! वरमीदृशः शूनपीनजठरो मृत एव ।।

सीधुसुरासवमत्ता एतावदवस्थां गत्ता हि माता ।
यदि म्रियतेऽत्र माता भवति शृगालसहस्रपर्याप्तिका ॥

भवति ! कि युष्माकं यानपात्राणि वहन्ति ? ।।

 चेटी--अज्ज ! णहि णहि । [ आर्य ! नहि नहि । ]

 विदूषकः--किं वा एत्थ पुच्छीअदि ? । तुम्हाणं खु पेम्मणिम्मलजले मअणसमुद्दे त्यणणिअंबजहणा जेव जाणवत्ता मणहरणा । एव्वं वसंतसेणाए बहुवुत्ततं अट्टपओट्ठं भवणं पेक्खिअ जं सच्चं जाणामि, एकत्थं विअ तिविट्ठोअं दिट्ठं । पसंसिदुं णत्थि मे वाआ


अशौचाभ्यवहरणप्रयुक्तकरट्टब्राह्मणवत् । तत्किमितीमां प्रवेश्य महादेवमिव द्वारशोभा इह गृहे निर्मिता । अन्यथा अनेन द्वारेणास्या गृहे न प्रवेशः स्यादित्याशयः ॥ एषा खल्वस्माकं माता चातुर्थिकेन ज्वरविशेषेण पीड्यते, तेनैदृशी दशेत्युक्तम् ॥ सपरिहासम् । भगवंश्चातुर्थिक 1 एतेनोपकारेण मामपि ब्राह्मणमवलोक्य । शूण- पीणजठरों शूण उच्छ्नः , पीणो महाभोगः, मुदो मृतः । सीधुसुरासवेत्यादि। उपजातिविशेषः । सीधुसुरासवा मदिराविशेषाः । एतावदवस्थामापन्नपीनत्वरूपा गता यदि म्रियतेचे मृता भवति शृगालानां पर्याप्तिका