विटः---काणेलीमातः । ननु धन्यस्त्वम्' 'पुण्यस्त्वम्' इति भवन्तं स्तौति ।
शकारः-भावे ! ता कीश एशे इध आगदे ? । [ भाव ! तरिक- मर्थमेष इहागतः ? १]
भिक्षुः—इदं चीचलं पक्खालिदं । [ इदं चीवरं प्रक्षालयितुम् ।]
शकारः-- अले दुश्टशमणका ! एशे मम बहिणीवदिणी शव्वुजा- णाणं पबले पुप्फकलंडुज्जाणे दिण्णे, जहिं दाव शुणहका शिला पाणि पिअति । हगे वि पबलपुलिशे मणुश्शके ण पहामि; तहिं तुमं पुक्खलिणीए पुलाणकुलत्थजूशशवण्णाई उश्शगंधिआई चीवलाई पक्खालेशि है । तो तुम एकापहालिगं कलेमि । [ अरे दुष्टश्रम- णक ! एतन्मम भगिनीपतिना सर्वोथानानां अवरं पुष्पकण्डोद्यानं दत्तम् , यन्न तावच्छनकाः शुगलिाः पानीयं पिबन्ति । अहमपि प्रवरपुरुषो मनुष्यको न स्वामिः तत्र त्वं पुष्करियां पुराणकुलित्यूषसवर्णान्युअगन्धीनि चीव- राणि प्रक्षालयसि ? । तस्बामेकमहरिकं करोमि ।
विटः--काणेलीमातः ! तथा तर्कयामि यथानेनाचिरप्रव्रजितेन भवितव्यम् ।
शकारः-कध भावे जाणादि ? । [कथं भावो जानाति ? ।
विटः- किमत्र ज्ञेयम् ? । पश्य
अद्याप्यस्य तथैव केशविरद्दाढ़ौरी ललाटच्छविः |
पिबन्ति । हग्गे वि अहमपि । त्वमपि पुरणकुलित्थयूषसवर्णान्युपगन्धीनि चीव- राणि प्रक्षालयसि । एकप्रहारवन्तं करोमि । एकप्रहारेण मारणोक्ताबयं प्रयोगः । अद्यापीति । गौरी ललाटे शोभा भवति । विरतस्य तस्यात्मनि स्वरूपगतिः (१)। | हिप्प०-1 सांप्रतमेव संन्यासाश्रमोऽनेन गृहीतोऽत एवायमपरिचितः संन्या-
सिनः कार्याकार्यस्येति भावः । तदेवाग्निमलोके वक्ष्यति ।