पृष्ठम्:मृच्छकटिकम्.pdf/२११

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०३
अष्टमोऽङ्कः

 चेटः-भश्टके ! गामशअलेहिं लुद्धे लाअमग्गे। तदो चालुदत्तश्श लुक्खवाड़िआए पवहणं थाविअ तर्हि ओदलिअ जाव चक्कपलिवट्टियं कलेमि, ताव एशा पावणविपज्जाशेण इह आलुढे त्ति तक्केमि । [ भट्टक ! ग्रामशकटै रूद्धो राजमार्गः । तदा चारुदत्तस्य वृक्षवाटि- कायां प्रवहणं स्थापयित्वा तत्रावतीर्य यावच्चक्रपरिवृत्तिं करोमि, तावदेषा प्रवहणविपर्यासेनेहारूढेति तर्कयामि ।।

 शकारः–कधं पवहणविपज्जाशेण आगदा, ण मं अहिशालिदुं ? ।। ता ओदल ओदल ममकेलकादो पवहणादो । तुमं तं दलिद्दशत्थवाहपुत्तकं अहिशालेशि । ममकेलकाई गोणाइं वाहेशि । ता ओदल ओदल गब्भदाशि ! ओदल ओदल । [कथं प्रवहणविपर्यासेनागता, ने मामभि- सारयितुम् ? तदवतरावतर मदीयात्प्रवहणात् । त्वं तं दरिद्रसार्थवाहपुत्रकमभिसरसि । मदीयौ गावौ वायसयसि । तदवतरावतर गर्भदासि ! अवतरावतार ।।

 वसन्तसेना--तं अज्जचारुदत्तं अहिसारेसि त्ति जं सच्चं, अलंकिदम्हि इमिणा वअणेण । संपदं जे भोदु तं भोदु । [ तमार्यचारुदत्तमभिसरसीसीति यत्सत्यम् , अलंकृताऽस्म्यमुना वचनेन। सांप्रतं यद्भवति तद्भवति ।]

 शकारः---

एदेहिं दे दशणहुप्पलमंडलेहिं।
इत्थेहिं चाडुशदताडणलंपडेहिं ।
कट्ठामि दे वलतणुं णि अजाणकादो
केशेशु बालिदइअं वि जहा जड़ाऊ ॥ २० ॥


ये चुम्बिता मातृकाम्बिकाभिर्गता न देवानामपि ये प्रमाणम् ( प्रणामम् )। ते पातिताः पादतलेन मुण्डा वने श्रृगालेन या मृदङ्गाः ॥ मातृका इति स्वार्थे कः । मुण्डा इति बहुवचनमप्यनर्थकम् ॥ १९ ॥ एदेहिं इत्यादि । वसन्त-