विटः-----ततः किम् ।।
शकारः-मम पिनं कलेहि । [ मम प्रियं कुरु ।]
विटः---बादं करोमि वर्जयित्वा त्वकार्यम् ।
शकारः—भावे ! अकज्जाह गंधे वि णन्थि । लक्खशी कावि णन्थि । [ भाव ! अकार्यस्य गन्धोऽपि नास्ति । राक्षसी कापि नास्ति ।]
विटः---उच्यतां तर्हि ।।
शकारः---मालेहि वशंतशेणिअं । [ मारय वसन्तसेनाम् ।
विटः----( कण पिधाय )
बालां स्त्रियं च नगरस्य विभूषणं च । |
शकारः-- अहं ते मेडक दइश्शं । अण्णं चे, विवित्ते उज्जाणे इध मालतं को तुम पेक्खिश्रादि ।। अहं त उडुपं दास्यामि । अन्यच्च विविक्ते उद्यान इई मारयन्तं कस्वां प्रेक्षिष्यते ।।]
विदः--
पश्यन्ति मां दशदिशो वनदेवताश्च |
चुकु चुहू चुहृत्ति इत्यनुकरणम् ॥ २२ ॥ निक्षिकेन्योन्यार्थावेतौ (१) ॥ बाला- मिति । अचेशसदृशेति । अवेश्यापाठकोचित कृत्तिभम् (१) ॥ २३ ॥ विवित्ते बिजने । पटान्तापवारितां कृत्वा ॥ पश्यन्तीति ॥ ३४ ॥ अपध्वस्तो .•
टिप्पः– तदानीं मध्याह्ने रवेर्मस्तकस्थितत्वादा --अयमिति ।